________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
परिमाण
सूत्रांक [१-१५] गाथा ||३२५९||
श्रीदश- वैकालिक
चूर्णी । ४ षड्जीव॥१२८॥
अत्थो भण्णइ, तत्थ पढम दारं गुणिति, गुणी जीवो, कई !, जम्हा दब्बाणं एस सहावोत्ति, एत्थ दिद्रुतो घडो, जहा घडस्स स्वरसगंधाइणो गुणा भवंति तहा जीवस्सबि णाणदसणाइणो बहवे गुणा भवंति, तम्हा गुणी जीवो, गुणित्ति दारं । इयाण | उड्डगतित्ति दारं, उड्डगती जीवो, कहं , जम्हा सो अगुरुलहुउत्ति, दिव॑तो अलाउर्य, अट्ठहि मडियालेवेहि लितं सुकं समाण | उदगे पक्खित्तं तैलेवगुरुययाए अहे धरणितले पहावयं भवइ, तहा जीवोधि अट्टकम्मगरुपयाए अणादीष्णवदग्गे संसारजले पइट्ठाणो | भवति, निरवसेसकम्मक्खएण य अगुरुलहुदव्वताए उड़ गच्छद जाव धम्मत्थिकायदब्बस्स विसओत्ति, उड्डगइओति दारं |
गतं । इदाणिं निम्मएत्ति दारं, निम्मयं णाम जस्स कारणं नत्थि, निम्मयो-अमयो, जहा मिम्मयो घडी तंतुमयो पडो वीर-1 |णामयो कडो,एवं जीवस्स मयत्तं नत्थि तम्हा अमयो जीवो, नित्य आत्मा अमयस्वादाकाशवत् , निम्मयोति वारं गतं । पुष्य-15 | कयकम्मसाफल्लता दारं जहा हेट्ठा वनिय तहा बन्नेयध्वं । इदाणि परिमाणेत्ति दारं, अनेन विधानेन सिद्धमात्मनो अस्तित्वं, तस्मिन् सिद्धे तत्प्रमाणनिधारणार्थमिदमुच्यते- 'एगस्स अणेगाण य( -१३४ गाहा) परिमाणं दुविहं भवइ, तंजहा--एगस्स अणेगाण य, तत्व एगस्स ताव परिमाणं भण्णइ-'जीवस्थिकायमाणं' गाहा (५६-१३४) एगजीवस्स परिमाण भण्णइ, तंच इम-जया केवली केवलिसमुग्धारण समोहणइ तया सबलोग पूरेइ जीवपएसेहि, ओगाहणमुहुर्म एकेको । जीवपएसो पिहप्पिहो भवइ, नो उप्परोपरि, इहरहा असमग्घायजीवप्पएसा उप्परोपरि भवति । केत्तिया सबजीचा परिमाणओ होज्जत्ति, एत्थ गाहा 'पत्येण च कुलवेण व गाहा ( ५७-१३४ ) जहा कोइ सम्बधमाणि एगट्ठीकरेचा पत्थेण व कुल
५ एण व मवेज्जा, तस्थ कुलवो लोगपसिद्धो, पत्थो पुण चत्तारि कुलवा भणति, एवं असम्भावढवणाए कोई लोग कुलवं वा पत्थं
PERA
दीप अनुक्रम [३२-७५]
॥१२८॥
[141]