SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सर्वज्ञोपदिरत्वादीनि सूत्रांक [१-१५] गाथा ||३२५९|| ERY श्रीदश है जत्थ ताणि फलाणि सव्वसो णस्थि, तहा जीवस्सवि पुर्व अब्भत्थं थणपाणं जं जातस्सेव बालस्स उवएसमतेरणीव धणं पति वैकालिक अहिलासो भवति, घणाभिलासकरणेण गज्जइ जहा निच्चो जीवोत्ति, धणाभिलासोत्ति दारं गतं । इदाणिं तइयाए गाथाए चूर्णी अत्थो भण्णइ, तत्थ पढमं दारं सवण्णुवदिद्वत्ता, णिच्चो जीवो, कह', जम्हा सव्वण्णूहि एवमुवदिहो, ते य भगवंतो णतं | ४ षड्जीव.. भासति जस्स पुण्यावरदोसो भवति, भणिय चवीतरागा हि सम्बण्णू' तम्हा निच्चो ततो अरूवी सरीराओ य अण्णोति, सवण्णुषविद्वत्तत्ति दारं गयं । इयाणि सकम्मफलभोयणति दारं, णिच्चो जीवो, कह, जम्हा सर्य कडाणि मुकयदुक॥१२७॥ याणि कम्माणि अणुभवइ, जति निच्चो न भवेज्जा तो खणविणासिस्स सकडकडाणं फलाणभवणं न होज्जा, दीसति य फलमणुभवतो पच्चक्खमेव, तम्हा सकयफलभोयणेण गज्जर जहा णिच्चो जीवोत्ति, जम्हा णिच्चो तम्हा अरूवी सरीराओ य| अण्णोति, सकम्मफलभोयणेत्ति दारं, गतं अपणत,इयाणि अमुत्तनि दारं,णिच्चो जीबो,कई ?, जम्हा सो अरूबी, दिईतो | | आगासं, जहा आगास अमुत्तिमंतं निच्चं तहा जीवोवि अमुत्तिमंतो निचो भविस्सति, अमुत्तत्तअण्णत्तनिच्चत्ताणि गयाणि ।। झ्याणि कारओत्ति दारं, कारओ जीवो, कहं ?, जम्हा सुभासुभफलमणुभवइ, दिईतो वाणियकिसिबलाइ,जहा बाणिजादयो फलभोइणो कत्तारो, एवं जीबो भोत्ता कारओ, गयं कारओत्ति दारं,इदाणिं देहवावित्ति दारं, जीवो देहबावी,कह', जम्हा तस्स परिमिए देस लिंगाणि उबलभते, दिडतो अग्गी, जहा अग्गी मिठाणे वह तमि चेव डहणपयणपयासणादीणि भवति, एवं जीवो जैमि चेव परिमिते देसे अवस्थिओ तंमि चेव आकुंचणपसारणादीणि दीसति, तम्हा परिमिते देसे लिंगदरिसणेण गज्जइ जहा जीवो देहवावी, सरीरमात्रव्यापी एवमात्मा परिमितदेसे लिंगदर्शनादग्निवत, देहवावित्ति दारं गतं । इयाणि वितियाए -% दीप अनुक्रम [३२-७५] | ॥१२७॥ EASE [140]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy