SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश-14दितो पालो, जहा पालो पालभाये जाणि कताणि ताणि जोबणस्थो सरह, पाले यजो अट्टो दिहोतं पञ्चभिजाणा, एवं जोव्य-16 जातिस्मरवेकालिकालाजस्थेवि कयंत युद्धमावे सरति, जदा पुण बणविणासी होगजा ता को सरेज्जलि, तम्हा पालकयाणुसरणेण णजह जहा निच्ची दान चूर्ण जीवोत्ति, जम्हा य निच्चो अओ अरूवी सरीराओ य अण्णो, चालकमाणुसरणंति दारं गतं । इदाणि उबढाणंति दारं, ४ पजाबःनिचो जीवो, कह, जम्हा अमि काले कर्य कर्म अनमि काले उबढाइ, य अणिच्चस्स भाचो जुज्जइ, दीसति य इमंमि १२६॥ लोए चेव पुण्यसुकयकारिणो इ8 महफरिसरसरूपगंधादिविसए उवभुजता पुण्यदुक्यकारिणो य अच्छतपरिकिलेसभागिणो भतियादीणि कम्माणि उक्खेवमाणा मरणमभुवगन्छति तम्हा सुभासुमं कम्भ, उथट्टाणत्ति दारं गतं । इदाणि सोयाइहिं अग्ग-1 हणति दारं, णिच्चो जीवोत्ति, कर, जम्हा सोयादीहिं इंदिपहि न सकं घेतुं जहा आमासं, जहा आगास अमुनिमंतं न सका। घेत्तुं सांतादीदिईदियहि निमचं च तहा जीवाऽवि मायादीहिदिपहिण तीरइ पेत्तुं, तम्हा सोनिच्चो, जम्हा निच्चो अओ अस्थी। सरीराओं अण्णेनि, सीतादीहिं अग्गहणंति दारं गतं । इदाणिं जारिसरणति हार, णिच्चो जीवोत्ति कह ?, जम्हा जातिस्मरणाणि लोगे विजंति, जति य जीयो न होज्जा तो कस्स जाइसरणमुप्पज्जेज्जा, मुग्वति य वहूणि जाइसरणाणि लोग उप्पण्णाणि, गोपालाइणोवि सस्थवाहिरा पडियजति जहा जातिसरणमन्थिनि,सम्हा जातिसरणेणविणज्जह जहा जीवो निच्चाति, अतोय अगदी सरीवाय अण्णोत्ति, जाईसरति दारं । दाणिं पणालासलि दारं, निच्चो जीयो, कह १, जम्हा जाय-हा मेना चा थणमहिलसति, दिढतो देवदनो, जहा देवदचस्स पुब्वभक्खितं अब पा अंधिलं वा अण्णण केणइ भक्विजमाणं दळूण मुहं सदइ, किं कारण, जम्हा जेण जानि ताणि 'फलाणि पुम्बि भक्खियाणि तम्स मुखस्क्लेिदो भवचि. न पूण अंतरदीनवासी दीप अनुक्रम [३२-७५] ... अत्र जातिस्मरण द्वारम् कथयते [139]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy