SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश-लाइदाणिं बंधपच्चयअभावोत्ति दारं-णिच्चो जीवो, कई ?, बंधपच्चयाभावपसंगा जहागास, जम्हा खणविणदुस्स अभावोद निरामयवैकालिक भवति, दिद्रुतो घडो, जहा अविणट्ठो घडो जलादीणं आहारकिल्चं करेइ,एवं जीवो जइ निच्चोणाणखणे ण विणस्सइ तो अवस्थि- सामया चूर्णी । यस्स बंधो मोक्खो य भवइ, अणवस्थियम्स अण्णां मि खणे उप्पण्यास बंधपञ्चयअमावो भवद, तम्हा निच्ची जीवा, जम्हा यादीनि४ षड़जीव-निच्चो अतो अरूबी सरीराओऽवि अण्णो, नित्य आत्मा बंधप्रत्ययाभावादाकाशवत,बंधपच्चयअभावोत्ति दारं गतं। इदाणि द्वाराणि विरुद्धअत्यऽपादुभावेशि दारं, निच्चो जीवो, कह', विणासि दव्वं भवति तमि विणद्वे विरुद्धस्स पाउम्भावो दीसई, दिद्रुतो 31 ॥१२५॥ कट्टछाणादीणि, जहा कट्टछाणादीणि विणासिदवाणि तेसि विणासमागच्छंताणं छारईगालाईणि विरुद्धदच्याणि पाउन्मवंति, जहा वा घडस्स कवालाईणि विरुद्धदब्बाणि पाउन्मबंति, एवं जइ जीवस्स विणासे किंचि तारिस विरुद्धदव्यं पाउ ज्जा तो अणिच्चो होज्जत्ति, जम्हा य णिच्चो अतो अरूबी सरीराओ अण्णो, अविनाशी आत्मा विरोधिविकारासंभवादाकाशवत्, निच्चत्तंति दारं गतं ।। नित्यः आत्मा द्रव्यामूर्तत्वादाकाशवत, अरुवित्ता, अण्णतान्ति दारं गतं । इदाणि विझ्याए गाहाए अत्थो भण्णति, तत्थ पढम दारं निरामयभावोनि, कह, जम्हा निरामयो सामयो य भवति, दिडतो घडओ, जहा घडम्स ॥१२५।। दू विणट्टस्स ण केणइ संजोगा भवद, एवं जीवोवि जइ खणे उप्पज्जइ विणसह य तओ तस्स अभावीभूयस्स निरामयभावो ण जुत्तो, | विज्जमाणो अप्पा निरामयो वा होज्जा सामयोवा, निरामओ-निरोगी भण्णइ,सामयो सरोगी,निरोगो होऊण सरोगो भवइ, सरोगो है। होऊण निरोगो भवति, तम्हा निरामयसामययोगेण णज्जइ जहा अप्या णिच्चोति,जम्हा य निच्चो अओ अरूवी सरीराओ अण्णो,31 निरामयसामयभावोत्ति दारं गतं ।। इयाणि बालकयाणुसरणंति, नानिच्चो जीवो, कई ?, जम्हा पुवाणुभूतं सरह, दीप अनुक्रम [३२-७५] CORRECko [138]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy