________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१-१५] गाथा ||३२५९||
श्रीदश- वैकालिक चूर्णी ४ षड्जीव११२
भगवं! तुम्भे भणह जहा अणुमाणओ जीवो साहेतब्बो जहा अत्यित्ति, तं च अणुमाणं पच्चक्षपुष्वगं भवइ, ण य अप्पा केणइ अन्यत्वापच्चक्खमुबलद्धपुवोत्ति जओ अम्हेहि अणुमाणयो साहेयम्वोत्ति, आयरिओ भणइ-' अणिदियगुणं' गाहा (मा.३४-१२७)
दीनि इंदियपच्चक्खेण जीवो न पच्चक्खयो उपलब्भइ, पतिण्णा, अरूविचणं हेऊ, दिलुतो आगासं, अरूवितणेणं इंदियपच्चक्रेण णाणेपण गेज्झइ, तहा जीवोत्ति, अरूबी, सन्यष्ण सिद्धा य साहूणो पासंति,तहा अरूवित्तणेण जीवो मंसचक्खुहि पच्चक्खयो णोबल-18 भ ति, सार्थकामदमात्मवचनं शुद्धपदत्वाद् घटाभिधानवत् , अथवा अरूपित्वादाकाशवदिति, अस्थितंति दारं गतं ॥ इदार्णि अण्णतं अरूवित्तं निवत्तं च तिष्णिवि समयं इमाहिं दारगाहाहि भण्णंति-तंजहा 'कारणविभाग' ( २२७-१२८) गाहा, "निरामय' गाहा, 'सवण्णुवदिद्वत्ता' गाहा (२२९-२२२)। तत्थ पढम कारणविभागअभावोत्ति दारं, निच्चो जीवो. कह , जम्हा तस्स कारणविभागस्स अभावो, जहा आगासस्स, वइधम्मो दिछतो पडो, जहा पडस कारणं तंतवो, ते य तंतवो जइ कोइ एगमेगं तंतु गहाय उकेल्लेज्जा अओ पडो अचिरेण कालेण विणासमावज्जेज्जा,एवं जीवस्स जति तंतुसरिसाणि कारणाणि होज्जा तो जहा पडो अणिच्चो तहा जीवोवि अणिच्चो होज्जा, ण य तस्स कारणविभागो अस्थि, तम्हा निच्चो जीवो, जम्हा य निच्चो तओ अरूवी सरीराओ अण्णो जाणियब्यो, नित्यः आत्मा कारणविभागाभावादाकाशवत् । इदाणिं विणासकारणाभावोत्ति दारं, कह , जम्हा तस्स विणासकारणस्स अभावो जहा आगासस्स, इई दिलुतो जहा पडस्स अग्गिपादीणि विणा-18 सकारणाणि भवंति, सो य अणिच्चो, ण पुण तह जीवस्स विणासकारणाणि अस्थि, तम्हा विणासकारणअमावा निच्चो जीवो,
।।१२४॥ जम्हा य निच्चो तओ अरूवी सरीराओ अण्णो, नित्य आत्मा विनाशकारणाभावादाकाशवत्, विणासकारणाभावोत्ति गतं,
MARCOCCASC
दीप अनुक्रम [३२-७५]
[137]