SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश- विज्जइ. ण पुण तहा जीवसदो। जोगोषयोगइच्छावितकादिलक्खणं जीवदव्वं मौतृण अण्णामि कम्हि य न पसिद्धन्ति, सुण्णवादी अस्तित्ववैकालिक आह-जति जीवसदाओ जीवस्स अत्थितं साहेसि, अहमवि सुण्णसद्देण सुण्णवाय साहयामि, कह, सुखसद्दो य लोगे पसिद्धति काऊण, तम्हा अस्थि सुनयंति, आयरिओ भणइ-विज्जमाणेण दवेण अण्णत्थगएण सुण्णति भण्णइ, विज्जमाणस्स दबस्स णासो " परजीव. पट्ठति भण्णति, किंच-इमेण अहिगारण णज्जइ जहा अत्थि जीवोत्ति, 'मिच्छाभावे उ सव्वत्था' गाहा (भा० २८-१२६) जओ कानस्थि जीवो तम्हा दाणधम्मभयसच्चभचेरवासादीणं नस्थि फलं, नव य मुकंडदुक्कडाणं कारओ बेदओ वा कोइत्ति, किंच ॥१२३॥ लाइयो य जीवो अस्थि'त्ति, कहं ?, लोगसत्थाणि'गाहा लोइगा वेइगा चेव (भा.३०-१२७)तत्र लौकिकास्तावदेव अवते-'अच्छेज्जो-16 कायमभेज्जोऽयमविकार्योऽयमुच्यते । नित्यस्सततग स्थाणुरचलोऽयं सनातनः॥ १॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः।। न चनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥२॥" वैदिका अप्याहुः-"भृगालो वै एष जायते यस्सपुरीपो दखते, अथ सपुरीपो | न दह्यते लोकस्य प्रजाः प्रादुर्भवन्ति' समयेऽपि बुद्धेनोक्तं 'अहमासीद्भिक्षवो हस्ती,पदतः शङ्खसन्निभः। शुकः पञ्जरवासी चूद शकुनो जीवजीवकः ॥ १॥ इत्येवमादीति, कापिला अप्याहुः-'आत्माकर्ता भोक्ता निर्गुणे' त्यादि, कणादा अपि अस्तित्व सर्वे-11 गतत्वमित्यादि संप्रतिपन्नाः, तस्माल्लोकवेदसमयसंप्रतिपमन्यामहेऽस्त्यात्मा इति, सीसो आह-सो जीवो पच्चक्खओ अणुवलब्भ- | माणो कह जाणियच्यो जहा अस्थितिः, आयरिओ भणइ- 'फरिसेण' गाहा (भा. ३३-२२७ ) जहा वाऊ पच्चक्खयो- मैसच- | ॥१२३॥ खुणा अणुवलब्ममाणोवि फरिसेण णज्जइ, एवं जीवोबि णाणदंसणाईहिं अकायगुणेहिं कायओ मिनो साहिज्जइ जह अत्थि, भणियं च- "उपयोगजोगइच्छाविवक्खणाणवलचेहियगुणेहिं । अणुमाणा गायब्बो पञ्चक्खमदीसमाणोवि ॥१॥" सीसो भणइ दीप अनुक्रम [३२-७५] | - - [136]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy