________________
आगम
(४२)
प्रत
सूत्रांक
[१-१५]
गाथा
॥३२
५९||
दीप
अनुक्रम
[३२-७५]
भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [४] उद्देशक [H] मूलं [१-१५] / गाथा: [ ३२०५९/४७-४५] निर्मुक्तिः [ २२०-२३४ / २१६-२३३] भष्यं [ ५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णी
४ पदजीय
॥१२२॥
भणिओ । इवाणि वितियाए गाहाए अत्थो भण्णइ, तत्थ पढमं चित्तंति दारं, चित्तं ( नाम मणो तं जीवस्स लक्खणं ) चेणा नाम वमाणे काले पढोति जहा एरिसो घढोति एवमायि चेयणा, संजाणतीति सण्णा, जं पुच्वण्डे गाविं दुण अवरहे पुणो पच्चभिजाणइ जहा सा चैव एसा गावित्ति, अहचा आहारसष्णादि चउच्चिहा सण्णचि जीवलक्खणं विविहिं पगारेहिं जेण गज्जइ तं विण्णाणं, धारणा नाम जो सत्थं अज्झाइऊणं सुचिरं कालं घरे, एवमादि धारणा, बुद्धी नाम अप्पणो बुद्धिसाम स्थेणं अत्थे उब्बेलड् सा बुद्धी, ईहा नाम किमेसो पुरिसो खाणु बचि पुरिसलक्खणाणि खाणुलक्खणाणि य ईहयति, एवमादी ईहा, मई णाम अवगमो, जहा एस पुरिसो णो खाणुत्ति एसा मती, वितका णाम एगमत्थं अगेगेहिं पगारेहिं तकयति, संभावयतित्ति वृत्तं भवति, एसो अत्थो एवमवि भवद्द एवमवि अविरुद्धोति एताणि सव्वाणि जम्हा जीवस्स दीसंति तम्हा सिद्धाणि | एताणि जीवस लक्णाणि, चित्तचेयणसण्णा विष्णाणादयो जीवस्स गुणा, नासदात्मा गुण प्रत्यक्षत्वात् घटवत्, लक्खणेति दारं गतं । हृदानि अत्थित्तति दारं, 'सिद्ध जीवस्स अस्थिसं' गाहा (मा० २५-१२६, पुब्बद्धं, जीवस्स अत्थितं जीवसद्दाओ चैव सिज्झइ, कहं ?, असंते जीवे जीवसदस्सवि अभावो, पसिद्धी य सदो लोगे, तम्हा अस्थि जीवा जस्स एस निदेसो जीवोति, सीसो | आह- खरविसाणकच्छभरोमाईणवि सदा लोगे पसिद्धा, ण पुण ताणि अस्थि, आयरिओ इमं गाद्दापच्छद्धं भणइ - 'नासओ भुवि भावस्स सद्दो भवति केवलो',ण हि सव्वहा असंतस्स भावस्स लोगे केवलो सो पसिद्धेत्ति, केवलो नाम सुद्धो, अण्णेण सह असंज़तोत्ति वृत्तं भवति, सार्थकोऽयं जीवशब्दः शुद्धपदत्वाद् घटवत्, खरविसाणकच्छ भरोमसदा पुण न केवला उपलब्भंति, कई ?, खरसो गद्दमे वट्ट, विसाणसहो गक्लादिसु, कच्छभसद्दो कच्छभे, रोमसद्दो एलगाइसु, गद्दभकच्छ मेसु विज्जमाणेसु णत्थित्ति संभा
... अत्र जीवस्य अस्तित्वं नाम द्वारम् कथयते
[135]
अस्तित्वद्वारं
॥१२२॥