________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१-१५]
गाथा
||३२५९||
C
श्रीदश-10 हाइपरियाया लक्खणं भवंति, किं कारण !, जम्हा अचेयणाणं घडपडमादीण कोहादीणो कसाया ण भवंति, जीयस्सेव भवंति, आनप्राणावैकालिक तम्हा सिद्ध कसायलक्खणं जीवस्स, कसायओत्ति वा भावोति वा परियाओचिवा एगढ़ा, नासदात्मा पर्यायात्पर्यायान्तरगमनसद्धा
| वात् सुवर्णद्रव्यवत् , कसायेत्ति दारं गतं ॥ इदाणिं जीवस्स लेसालवणं भण्णइ, लेसा नाम परिणामविसेसो भण्णाह, द्वाराणि ४ पड्जीव. जहा धासमे जीवद्याए अण्णो अत्ताणं जिंदतो पाएति,अण्णो हरिसं वच्चमाणो घाएइ,एरिसा परिणामविसेसा जीवस्सेव भवंति, नो
अजीबस्स, नासदात्माऽन्यस्मादन्येन परिणामेन सद्भावात् क्षीरद्रव्यवत् , लेस्सत्ति दारं गतं । इदाणिं आणपाणू दोबि | ॥१२१।
समयं भण्णंति, तत्थ आणू उस्सासो भण्णइ, पाणू णीसासो, एते जम्हा जीवस्स दीसंति, अजीबस्स न, तम्हा ते जीवलक्खणं, आणापाणुत्ति दारं गतं । इदाणिं इंदियलक्वणं जीवस्स भण्णइ, इंदियाणि जीवस्स भवंति, नो अजीवस्स, तम्हा ताणि जीवस्स
लक्खणं भवंति, सीसो आह-ननु आयाणग्गहणेणं एसेव अत्थो भणिओ, आयरिओ भणइ-जहा वासीए जा संठाणागिई स &ा निवत्ती भण्णइ, जहा वा रुक्खाइछेदणसमत्था सा उपकरणं भष्णा, एवं तत्थ सदाइविसयग्गहणसमस्थाणि कलंबुगपुष्क-1
संठाणमादीणि उपकरणाणि गहियाणि, इह पुण कण्णचक्खुफासजीहापाणिदियाण निब्बत्तणा मणिया, परायोण्येवानींद्रियाणि | ४करणत्वात्संदंशकादिवत्, इंदियत्ति दारं गतं । इदाणि कम्मबन्धो कम्मोदयो कम्मनिज्जरा य तिष्णिवि समयं चेव जीवAI लक्खणाणि भणति, जहा आहारो आहारियो सरीरेण सह संबंधं गच्छइ, पुणो य तेण पगारेणं बलादिणा उदिज्जंति. काला-I|१२१॥
तरेण य णिज्जिण्णो भवइ,एवं जीवोवि विसयकसाय(जुत्त)त्तणेण कम्मं बंधइ कमस्स उदओ भवइ, जं पुण वेदितं भवइ सा निज्जरणा, विज्जमानमोक्तृकामदं शरीरं कर्मग्रहणवेदनानिर्जरणस्वभावादाहारवत् , बंधोदयनिर्जरेति दारं गतं, पढमाए गाहाए अस्थो
2*****RIGGSGA
दीप अनुक्रम [३२-७५]
[134]