SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| IHA श्रीदश- भण्णइ-'दुविधा य होति जीवा' गाहा, सुहुमा बादरा य, तत्थ सुहुमा सबलोगे परियावण्णा णायव्वा, बायरा पुण दुविहान जीवस्यवैकालिक पज्जत्तगा अपज्जतगाय,परूवणेति दारं गतं ।इयाणिं लक्खणेत्ति दारं लक्षणं नाम जेण जीवो पच्चक्खमणुवलम्ममाणोविद प्ररूपचूणाणज्जइ जहा अस्थिति तं लक्षण भण्णइते च लक्षणं इमाहिं दोहिं गाहाहिमणुगंतव्वं, तंजहा 'आदाणे परिभोगे' गाथा णादीनि ४ षड्जीव. (२२५.१२३) 'चित्तं चेयण सन्ना' गाहा ( २२६-१२३) तत्थ पढम आयाणेत्ति दारं, जहा अग्गिणो दहणादीणि लक्ख॥१२॥ णाणि एवं जीवस्सवि आदाणं, आदाणं णाम गहणं, जहा संडासएण आदाणेण लोहकारो आदेयं लोहपिंडं गेण्हइ, एवं जीवो संडास. स्थाणिएहि सोइंदियाइएहि पंचहि इंदिएहिं लोहपिंडत्थाणीया सहरूवरसगंधफासे गेहइ, नासदात्मा आदानेनादेयग्रहणसामध्ययुक्तत्वाद् अयस्कारादिवत्, आदानेत्ति दारं गतं । इदाणिं परिभोगेत्ति दारं, परिमोगेण नज्जइ जहा अस्थि जीवो, | कई :, जम्हा सदाइणो पंच विसया जीवो परिभुजअइ णो अजीबो, एत्थ दिद्रुतो ओदणवष्टियज, जहा ओदणवडियाओ भोत्ता | अण्णो अत्यंतरभूओ, एवं सरीराओ अत्यंतरभूतेन अण्णेण भोत्तारेण भविय, सो य जीवो सद्दादीणं उवभुजओत्ति, विज्जमानभोक्तृकमिदं सरीरं भोग्यत्वात् ओदनवडीतकवत, परिभोगेत्ति दारं ॥ इदाणि जोगेत्ति दारं, सो तिविधो-मणजोगी वय-| जोगो कायजोगो, सो तस्स तिविहस्सवि जोगस्स जीवो णायगोचि, अन्यप्रयोक्तका मनोवाकाययोगाः करणत्वात्परचादिवत् । माजोगेत्ति दारं गतं । दार्णि उवयोगेत्ति दारं, सोय जीवोत्ति दारं, नाणति दारं, नाणंति वा उपयोगेति वा एगट्ठा, सुहृदु * ॥१२॥ क्खिोवयोग निचकालमेबोषउत्तो, उपयोगो लक्षणं जीवस्येति, नासदात्मा स्वलक्षणापरित्यागादग्निवत्, उवयागोत्ति वारं गतं ।।। तहा इयाणि कसायलक्खणं जीवस्स भण्णइ, जहा सुवण्णदबस्स कडगकुंडलाईणि लक्खणाणि भवंति तहा जीवस्स को CERICROCOCCHECHECE S दीप अनुक्रम [३२-७५] [133]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy