SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : २२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत जीवपदनिक्षेपाः सूत्रांक [१-१५] गाथा ||३२५९|| वैकालिक चूर्णी ४ षड्जीव ॥१९॥ |. याणि जीवपदमाभिधीयते- तस्स इमाओ दो दारगाहा- 'जीवस्स उ णिक्वेवो' गाहा (२२२-१२१) गति उद्धगतित्ते या' गाहा (२२३-१२१) तत्थ पढम दारं जीवस्स निक्खेवो, सो य इमो-'णामं ठवणा' अद्धगाहा (२२४-१२१) णामंठवणाओ गयाओ, तत्ध दवजीवो जस्स अजीवदव्वस्स जीवदव्वत्तणेण परिणामो भविस्सइ, ण ताव भवति, एस पुण भावो चा णस्थि, अहया जे जीवदम्बस्स पज्जया ते ताओ जीवाओ बुद्धीए पिहोकाऊणं एग केवलं जीबदवं जीवपज्जयहिं विहीणं भविस्सइ, दब्बजीवो गओ || याणि भावजीवो, जीवदब्वं पज्जवसहियं भावजीवो भवति, अइवा भावजीयो तिविहो भवइ, 'ओहभवग्गहणंमि' गाहा पच्छद्धं, तत्थ ओहजीयो | गाम 'सते आउयकम्मे' गाहा (भा.७-१२१) 'सते आउयकम्मे' नाम आउयकम्मे दव्वे विज्जमाणे जाव ते आउयकम्मपोग्गला सव्यहा अपरिखीणा ताव चाउरते संसारे घरद, न मरइचिबुर्त भवइ, तस्सय य आउगस्स कम्मरस जया उदो भवह तया ओहजीवत्तणं भाइ, जया ण ते आउयकम्र्म निरवसेसं खीण भवई तदा सिद्धो भवइ, जया य सिद्धतर्ण पत्तो तदा सब्बनयाणं हि आहजीवियं पडच्च उ मओ भण्णइ, एतेण कारणेणं सध्बजीपा आउगसम्भावताए जीवंति, एवं ओही जीवति । इयाणि भवजीवियंति,भवजीवियंति एगाए गाहाए मण्णइ-'जेण य धरइ भवगओ' गाहा (भा.८-१२२) जस्स उदएण जीवो नरगतिरियमणुयदेवभवेसु धरइ, जीवइति बुत्तं भवा, जस्स उदएण भवाओ भवं गच्छा एवं भवजीविय भण्णइ ॥ इयाणिं तम्भ वर्जीवियं, तं दुविहं तिरियाणं मणुयाणं च भवह, अह जेण तिरिया मणुया सट्ठाणाओ उव्वट्टा समाणा पुणो तस्थेव उववज्जति जाव य ते नत्थेव पुणरवि उवरजंति ताव तब्भवजीवियं भण्णइ, तम्भवजीवियं गतं,निक्खेवो यत्ति दारं गतं ।। इयाणि परूवणा ॥११९॥ दीप अनुक्रम [३२-७५] ... अत्र 'जीव' पदस्य निक्षेपा: कथयते [132]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy