________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
निक्षेपार
चूणों
प्रत सूत्रांक [१-१५] गाथा ||३२५९||
श्रीदश-IT॥२॥ इति दशकालिका क्षुल्लकाचाराध्ययनचूर्णी परिसमाप्ता।
पदपदस्पवैकालिक
इयाणिं सो आयारो जीवाजीचेहि अपरिष्णाएहिं न सक्को काउंति एतेण अभिसंबंधेण चउत्थं अज्झयणं आढप्पइ, तत्थ इमेद INIअहिगारा भाणितवा, सं0-'जीवाजीवाभिगम' गाहा (२२०-१२०) तत्थ पढ़मो जीवाभिगमो भाणितब्बो, ततो अजीवाभि४ पद्जाबागमो तओ चरित्तधम्मो तओ जयणा तओ उवएसो तओ धम्मफलं, एतस्स अज्झयणस्स चत्तारि अणुयोगदारा भाणियब्वा जहा ४ ॥११॥ आवस्सगचुण्णीए, इह नामनिष्फण्णो भणिज्जइ 'छज्जीवनिकाए' गाहा (२१९-१२०) सो य इमो नामनिष्फष्णो निकखेयोल
छज्जीवणिया, पटू पदं, 'जीव प्राणधारणे' धातुः, अस्य अस् प्रत्ययः जीवः, चिब्-चयने धातुः अस्य निपूर्वस्य 'निवासचितिशरीरो-12 पसमाधानेष्वादेव कः' (पा. ३-३-४१) घञ्प्रत्ययः आदेशश्च ककारः निकायः, तत्थ पढम एको निक्खिवियन्वो, एक्कगस्स अमावे छण्९ अभावो, तम्हा एक्कगं ताव निक्खिविस्सामि, तत्थ एकगो सत्तविहो, तंजहा- 'नाम ठवणादविए गाहा ( २२०-१२०) अत्थो जहा दुमपुफियाए तहा इहवि, इह पुण संगहेक्कएण अहिगारो, तत्थ दुग तिग चत्तारि पंच एते मोत्तूण छक्कग भणामि, कि कारण, छसु परुबिएसु दुगादीणि परूबियाणि चेव भविस्सतित्तिकाऊंग, तम्हा छक्कस्स छविहो निक्खेदो, तं०- नामठवणा' गाहा ( २२१-१२०) नामछक्कं ठवणाछक्कं दबछक्कं खेनछक्कं कालछक्कं भावछक्क, णामठवणाओ गताओ, दन्बछक्क तिविहं, तं०-सचिन अचित्तं मीसयं च, तत्थ सचित्तं जहा छ मणूसा, अचिर्त छ काहावणा,मीसयं ते चेव छ मणूसा अलंकियविभूसिया, खेचछक्कं छ आमासपएसा, कालछक्कयं छ समया छ वा रियओ, भावछक्कयं उदायउपसमियखाइयसओसमियपारिणामियसण्णि बाइया भावा छ, इह पुण सचित्तदन्वछक्कएण अहिगारो, पडिति पदं गतं ॥
४ ॥११॥
दीप अनुक्रम [३२-७५] |
अध्ययनं -३- परिसमाप्तं
अध्ययनं -४- 'षड जीवनिकाय' आरभ्यते
[131]