________________
आगम
(४२)
प्रत
सूत्रांक
[H]
गाथा
||१७
३१||
दीप
अनुक्रम
[१७-३१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [१७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
॥११७॥
दन्ता' (२९-११८) परीसहा बाबीसं 'सह मर्षण' धातुः अस्य परिपूर्वस्य अच्प्रत्ययः, परीपहा, ते परीपहा रिपवो भष्णंति, ते जेहिं श्रीदशवैकालिक दमिता ते परीसहरिबुदन्ता, घुयमोहा नाम जितमोहत्तिवृत्तं भवइ, जितिदिया नाम जिताणि इंदियाणि-सोचाईणि जहि ते जि चूर्णो ७ दिया, सब्वदुक्खप्पहीणट्ठा नाम सब्वेसिं सारीरमाणसाण दुक्खाणं पहाणाय, खमणानिमित्तंति वृत्तं भवइ, परक्कर्मति विविहि ४ पदजीव + पगारेहिं परक्कम्मंतित्ति वृत्तं भवइ । इदाणिं एवं तेर्सि जर्तताण जं फलं तं भनइ' दुक्कराई करेत्ताणं' सिलोगो, (२०-११८ ) 'डुकृञ् करणे' धातुः दुर्पूर्वस्य अस्य ईपत्सुदुष्षु कृच्छ्राकृच्छ्रार्थेषु खल ( पा. ३-३-१२६ ) प्रत्ययः दुक्कराणि, त एवं प्ररक्कम्म दुक्कराणि आतापना अकंपना क्रोशतर्जनाताडनाधिसहनादनि, दूसहाई सहिउं केइ सोहंमाईहिं बेमाणिएहिं उप्पज्जंति, केइ पुण तेण भवग्गहणेण सिज्यंति, णीरया नाम अडकम्मपगडीविमुक्का भण्णंति, तत्थ जे तेणेव भवग्गहणेण न सिज्यंति ते बेमाणिएसु उववज्जंति, तत्तोविय चइऊणं धम्मचरणकाले पुब्वकयसावसेसेणं सुकुलेसु पच्चाययंति, तओ पुणोवि जिणपण्णत्तं धम्मं पडिबज्जिऊण जहण्येण एगेण भवग्गहणेणं उक्कोसेणं सतहिं भवरगहणेहिं खयेत्ता पुञ्चकम्माई, संजमेण तवेण च । सिद्धिमग्गमणुप्पत्ता, ताइणो परिनियुडेति (३१-११८) जाणि तेसि तत्थ सावसेसाणि कम्माणि ताणि संजमतवेहिं खविऊणं सिद्धिमग्गमणुपत्ता नाम जहा ते तवनियमेहिं कम्मखचणडुमभुज्जुत्ता अओ ते सिद्धिमग्गमणुपत्ता भण्णंति तायंतीति तायिणो, परिनिन्युड़ा नाम जाइजरामरणरोगादीहिं सव्वप्यगारेणवि विप्यमुक्कत्ति वृतं भवद्द, बेमिनाम नाहमात्मीयेनाभिप्रायेण, किं तर्हि ?, तीर्थकरोपदेशाद् ब्रवीमि । इयाणि नया व्याख्यायंते 'णार्यमि गिहियव्वे अंगेण्हिअभ्यंमि चैव अत्यंमि । जइतव्वमेव इति जो उबएसो सो नयो नाम ॥ १ ॥ सब्वेसिंपि नयाणं बहुविहवत्तव्ययं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू
[130]
संयतस्वफलं
॥११७॥