________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
||१७
३१ ||
दीप
अनुक्रम
|[१७-३१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [१७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्ण
श्रीदशवैकालिक
चूण ३ अध्ययने
॥ ११६ ॥
दाराणि गहियाणि, ताणि दुविहपरिण्णाए परिष्णाताणि, जाणणापरिष्णाय यच्चचखाण परिष्णाए य ते पंचासवा परिष्णाया भवंति, तत्थ जाणणापरिण्णा णाम जो जं किंचि अत्थं जाणइ सा तस्स जाणणापरिष्णा भवति, जहा पडं जाणंतस्स पढपरिण्णा भवति, घडं जाणतस्स घडपरिण्णा भवति, लोगेवि दिवं अहं भवंतं परिजानामि, ण ताव भवं परिजाणसि, एसा जाणणापरिण्णा, पच्चक्खाण परिण्णा नाम पावं कम्म जाणिऊण तस्स पावस्स जं अकरणं सा पच्चक्खाणपरिष्णा भवति, किंच तेण चैवेक्केण पार्व कम्मं अप्पा य परिण्णाओ भवद्द जो पावं नाऊण न करेइ, जो पुण जाणित्तावि पावं आयर तेण निच्छयवृत्तव्वयाए पावं न परिणायं भव, कई ?, सो वालो इव अआणओ दट्ठव्वो, जहा बालो अहियं अयाणमाणो अहिए पवत्तमाणो एगंतेणेव जया| णओ भवइ तहा सोवि पावं जाणिऊण ताओ पावाओ न णियत्तह तंमि पावे अभिरमह, तिगुत्तो नाम 'गुपू रक्षणे' धातुः निष्ठाप्रत्ययः गुप्तं, तिविहेण मणवयणकायजोगे सम्म निग्गहपरमा, छसु संजया नाम छसु पुढविक्कायाइसु सोहणेणं पगारेणं जता संजता, पंचणिग्गहणा णाम पंचदं इंदियाणं निग्गहणता, घीरा णाम धीरत्ति वा सुरेति वा एगट्ठा, निग्गंथा उज्जु-संजमा भण्णइ तमेव एगं पासंतीति तेण उज्जुदंसिणो, अहवा उज्जुति समं भण्णइ, सममप्पाणं परं च पासंतित्ति उज्जुदंसिणो, ते एवंगुणजुत्ता काले इमं तबविसेसं कुब्वैति तं आयावयंति गिम्हेसु' सिलोगो, (२८-११८) गिम्हेसु उडवाहु उक्कुडगासणाईहिं आयाति, जीव न आयाति ते अण्णं तबविसेस कुब्वंति, हेमंते पुण अपंगुला पडिमं ठायंति, जेवि सिसिरे गावगुंडिता पडिमं ठायंति तेवि विधीए पाउणंति, बासासु पडिल्लीणा नाम आश्रयस्थिता इत्यर्थः तवविसेसेसु उज्जमंती, नो गामनगराइस विहरति, . संजतगहणेण साधुत्ति वृत्तं भवति, सुसमाहिया नाम नाणे दंसणे चरिते व सुट्ट आहिया सुसमाहिया किंच 'परी सहरिवु
... अत्र संयतस्य स्वरूपम् एवं फलम् वर्णयते
[129]
संयतस्वरूपं
॥ ११६॥