________________
आगम
(४२)
प्रत
सूत्रांक
[H]
गाथा
॥१७
३१||
दीप
अनुक्रम
[१७-३१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णां
३ अध्ययने
॥११३॥
मिसित्तरण्णो गहणं, 'पिडि संघाते' धातुः 'इदितो नुम् ' प्रत्ययः, अनुबन्धलोपः पिंड: राजपिंड, सो य किमिच्छतो जति भवति, किमिच्छओ नाम राया किर पिंड देतो गेण्हंतस्स इच्छियं दलेइ, अतो सो रायपिंडो गेहिपडिसेहणत्थं एसणारखणत्थं च न कप्पड़, संवाहणा नाम चउच्विा भवति, तंजा - अमुहा समुहा तयामुहा रोममुहा, एवं संवाहणं सयं न करेड़ परेणं न कारवेद करें तंपि अनं न समणुजाणामि (इ) दंतप होयणं णाम दंताण कट्ठोदगादीहिं पक्खालणं, संपुच्छणा णाम अप्पणो अंगावयवाणि आपुच्छमाणो परं पुच्छर, पलोयणा नाम ( अद्दागे रूवनिरिक्खणं 'अट्ठावयं' गाहा (२०-११६) अड्डावयं) जूयं भण्णइ, १८ नालियाए पासाओ छोटूण पाणिज्जंति, मा किर सिक्खागुणेण इच्छंतिए कोई पाडेहिति१९, छतं नाम बासायवनिवारणं तं अकारणे घरिडं न कप्पर, कारणेण पुण कप्पति २०, तिमिच्छा नाम रोगपडिकम्मं करेइ २१, उवाहणाओ लोगसिद्धाओ चेव, सीसो आह पाहणागहणेण चैव नज्जइ जातो पाहणाओ ताओ पाएसु भवंति ण पुण ताओ गलए आविधिज्जति, ता किमत्थं पायग्गहणंति, आयरिओ भणइपायग्गहणेण अकल्लसरीरस्स गहणं कथं भवइ दुब्बलपाओ चक्बुब्बलो वा उवाहणाओ आविधज्जा ग दोसो भवइत्ति, किंचपादग्गहणणं एतं दंसेति परिग्गहिया उवाहणाओ असमत्थेण पयणे उप्पण्णे पाएस कायब्वा ण उण सेसकाल २२, जोई अग्गी भण्णह, तस्स अग्गिणो जं समारम्भणं एतमवि तेसिमणाइणं २३ । किंच
सिज्जातरपिंडं च सिलोगो ( २१-११६ ) शी स्वप्ने' धातुः, क्यप्प्रत्ययान्तस्य शय्या, आश्रयोऽभिधीयते, तेण उ तस्स य दाणेण साहूणं संसारं तरतीति सज्जातरो तस्स पिंडो, भिक्खत्ति वृतं भवइ२४, आसंदिग्गहणेणं आसंदगस्स ग्रहणं कर्य, सो य लोगे पसिद्धो २५, पलियंको पछेको भण्णइ, सोवि लोगे पसिद्धो चेव२६, अहवा एतं सुतं एवं पढिज्जर 'सिज्जातरपिंडं च
•••अत्र शय्यातर पिण्डस्य वर्णनं क्रियते
[126]
अनाचीर्णानि
॥११३॥