SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [H] गाथा ॥१७ ३१|| दीप अनुक्रम [१७-३१] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः) अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णां ३ अध्ययने ॥११३॥ मिसित्तरण्णो गहणं, 'पिडि संघाते' धातुः 'इदितो नुम् ' प्रत्ययः, अनुबन्धलोपः पिंड: राजपिंड, सो य किमिच्छतो जति भवति, किमिच्छओ नाम राया किर पिंड देतो गेण्हंतस्स इच्छियं दलेइ, अतो सो रायपिंडो गेहिपडिसेहणत्थं एसणारखणत्थं च न कप्पड़, संवाहणा नाम चउच्विा भवति, तंजा - अमुहा समुहा तयामुहा रोममुहा, एवं संवाहणं सयं न करेड़ परेणं न कारवेद करें तंपि अनं न समणुजाणामि (इ) दंतप होयणं णाम दंताण कट्ठोदगादीहिं पक्खालणं, संपुच्छणा णाम अप्पणो अंगावयवाणि आपुच्छमाणो परं पुच्छर, पलोयणा नाम ( अद्दागे रूवनिरिक्खणं 'अट्ठावयं' गाहा (२०-११६) अड्डावयं) जूयं भण्णइ, १८ नालियाए पासाओ छोटूण पाणिज्जंति, मा किर सिक्खागुणेण इच्छंतिए कोई पाडेहिति१९, छतं नाम बासायवनिवारणं तं अकारणे घरिडं न कप्पर, कारणेण पुण कप्पति २०, तिमिच्छा नाम रोगपडिकम्मं करेइ २१, उवाहणाओ लोगसिद्धाओ चेव, सीसो आह पाहणागहणेण चैव नज्जइ जातो पाहणाओ ताओ पाएसु भवंति ण पुण ताओ गलए आविधिज्जति, ता किमत्थं पायग्गहणंति, आयरिओ भणइपायग्गहणेण अकल्लसरीरस्स गहणं कथं भवइ दुब्बलपाओ चक्बुब्बलो वा उवाहणाओ आविधज्जा ग दोसो भवइत्ति, किंचपादग्गहणणं एतं दंसेति परिग्गहिया उवाहणाओ असमत्थेण पयणे उप्पण्णे पाएस कायब्वा ण उण सेसकाल २२, जोई अग्गी भण्णह, तस्स अग्गिणो जं समारम्भणं एतमवि तेसिमणाइणं २३ । किंच सिज्जातरपिंडं च सिलोगो ( २१-११६ ) शी स्वप्ने' धातुः, क्यप्प्रत्ययान्तस्य शय्या, आश्रयोऽभिधीयते, तेण उ तस्स य दाणेण साहूणं संसारं तरतीति सज्जातरो तस्स पिंडो, भिक्खत्ति वृतं भवइ२४, आसंदिग्गहणेणं आसंदगस्स ग्रहणं कर्य, सो य लोगे पसिद्धो २५, पलियंको पछेको भण्णइ, सोवि लोगे पसिद्धो चेव२६, अहवा एतं सुतं एवं पढिज्जर 'सिज्जातरपिंडं च •••अत्र शय्यातर पिण्डस्य वर्णनं क्रियते [126] अनाचीर्णानि ॥११३॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy