________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूगों
AC%%
गाथा
||१७
श्रीदश- आसन्नं परिवज्जए' सेज्जातरापिंड च, एतेण चेव सिद्धे जं पुणो आसनग्गहणं करेइ ते जाणिवि तस्स गिहाणि सत्त अर्णतरासण्णाकालिकाणि ताणिवि सेज्जातरतुल्लाणि दट्ठबाणि, तेहितोवि परओ अमाणि सच बज्जयवाणि, गितरनिसेज्जा यति गिह चेव गिह-II
तरं तमि गिहे निसज्जा न कप्पड़, निसेज्जा णाम मि निसत्थो अच्छद, अहवा दोण्हं अंतरे, एत्थ गोचरग्गगतस्स णिसज्जाण* ३ अध्ययन
| कप्पइ, चकारग्गहणेण निवेसणवाटगादि सूइया, गोयरग्गगतेण न णिसियव्यंति २७, गातं णाम सरीरं भण्णइ, तस्स उव्वर्ण ण ॥११॥ कप्पड़, एतमवि तेसिमणाइण्ण २८1 किंच
*'गिहिणी वेयावारियं सिलोगो (२२-११६) तत्थ गिहिवेयावडियं जंगिहीण अण्णपाणादीहि विसरंताण विसंविभा-1 गकरणं, एवं वेयावडियं भण्णइ २९, आजीवविचिता नाम पंचविधा भवइ, तं०'जाती कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा' एताए गाहार पक्खाणं जहा पिंडनिजुत्तीए ३०, 'तत्तानिखुडभोह [य] सं' तसं पाणीयं तं पुणो सीतलीभूतमनिखुर्द भण्णा, तंच न गिण्हे, रति पज्जुसियं सचित्तीमवइ, हेमंतवासास प्रचण्हे कर्य अवरहे सचित्तीभवति, एवं सचिचं जो | भुजह सो तत्तानिन्बुडभोई भवा, अहवा तत्तमवि जाहे तिणि चाराणि न उध्यतं भवा ताईते अनिवुड, सचित्तात बुचा भवइ, जो अपरिणयपि भुंजह सो तत्ताणिन्वुडभोइत्ति ३१, 'आउरस्सरणाणि य' आउरीभूतस्स पुब्बभुत्ताणुसरणं, अहबा सत्ताह अभिभूतस्स सरणं देइ, सरणणाम उवस्सए ठाणंति वुत्तं भवइ, तत्थ उबस्सए ठाणं देंतस्स अहिकरणदोसो भवति सो वा तस्स सत्तु पओसमावज्जेज्जा, अहवा आउरसरणाणित्ति आरोग्यसालाओ भण्णंति, तत्थ न कप्पड गिलाणस्स पविसिउँ, एतमवि तास
C ॥११४॥ अणाइण्ण३२ 'मूलए सिंगरे य उन्मुखंढे अनिब्बुडे' सिलोगो(२३-११६)मूलओ लोगपसिद्धो३३सिंगबेरं अल्लगं३४, एताणि
%
दीप अनुक्रम [१७-३१]
CAC
GARCANARAY
...अत्र गृहस्थ-वैयावच्च वर्णयते ...अथ अन्य अनाचिर्णानि वर्णयते
[127]