SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत -k सूत्रांक - गाथा तुम्भेहिं मम दिणे दिणे अणुग्गहो कायव्यो तदा तस्स अब्भुवगच्छंतस्स नियाग भवति, ण तु जत्थ अहाभावेण दिणे दिणे चकालिका भिक्खा लब्भइ,'णी प्रापणे' धातुः, निष्ठाप्रत्ययान्तस्य नीतं, अभिहडं णाम अभिमुखमानीतं. कह , सग्गामपरग्गामनिसीहा ताणोनि |भिहडं च नोनिसीहं च, अभिहडं जहा उवस्सए एव ठियस्स गिहतराओ आणीय एवमादी, एत्थ सीसो आह- अभिहडाणि यत्ति ३ अध्ययने | एत्थ बहुवयणअभिधाण विरुद्ध चेव, आह च-अभिहडाणिचि बहुषयणण अभिहडभेदा दरिसिता भयंति, कही, 'सग्गामपरम्गामे ॥११२॥ निसीहामिहडं च णोनिसीहं च । निसीहाभिहड धेष णोणिसीई तु चोच्छामि ॥ १॥ एयाए गाहाए वक्खाणं जहा पिंड-15 ाणिज्जुत्तीए,चकारेण अण्णाणिवि एवमाइयाणि सहयाणि भवति, रायभत्ते सिणाणे य'तत्थ रायम चउनिहं, तं०-दिया मेण्हिता | बितियदिवसे सुंजति१ दिया घेत्तुं राई मुंजइ राई घेत्तु दिया संजह राई घेत्तुं गई मंजइट, सिणाणं दुविइं भवति,त०-देससिणाणं ४ सबसिणाणं च, तत्थ देससिणाण लेवाडयं मोत्तूण सेस अच्छिपम्हपक्खालणमेत्तमवि देससिणाणं भवइ, सव्वसिणाणं जो ससीसतो. पाण्हाइ, 'गंधमल्ले य बीयणे' तत्थ गंधग्गहणेण कोट्टपुडाइणो गंधा गहिया, मल्लग्गहणेण गंथिमवेढिमपूरिमसंघाइमं चउब्धिहंपि । | मलं गहितं, वीयणं णाम घम्मत्तो अनाणं ओदणादि वा तालवेंटादीहिं वीयेति, एयं सिमणाइण्ण | किं च- 'सपिणही १० |गिहिमत्ते११य,रायपिंजे १२किमिच्छए १३॥ संवाहणार४दंतपहोवणा१५य,संपुरुछणावदेहपलोषणा१७य।।(१५-११६)। पा'दुधाव धारणे' धातुः अस्य सन्निपूर्वस्य 'उपसर्गे घोः किः (पा.३-३-९२)इति कि प्रत्ययः, 'आतो लोप इटि चेति (पा ६ ४-५४) | आकारलोपः सनिधिः, तत्थ सन्निही णाम गुडघयादीणं संचयकरणं, गिहिम गिहिभायणंति, 'राज दीप्लो' धातुः अस्य 'कनिन् । युवृषितक्षिराजिधन्विद्युप्रतिदिवः' ( उणादि १ पादः) कनिन् प्रत्ययः अनुबन्धलोफः परगमनं राजन् , तत्थ रायग्गहणेण मुद्धा- ११२ । %a4%AC ||१७ N-REHEREMONTRONIENT दीप अनुक्रम [१७-३१] %% ASA ... अत्र संनिद्धि आदि दोषाणां वर्णनं क्रियते [125]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy