________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [३], उद्देशक , मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा
K
11१११॥
||१७३१||
4
श्रीदश- हेण चाहिरमंतरेण गंथण मुकाणं, निग्गंथाणंति बुतं भवइ, 'त्रै पालने धातुः, 'आदेच उपदेशेऽशिति' (पा६-१-४५) आकार, मिश्रा कालिका अस्य तच प्रत्ययः, शत्रो: परमात्मानं च त्रायंत इति त्रातारस्तेपात्रातूणां, तारेतित्ति तारिणो, ते य तारिणो तिविहा भवंति, तं०-10 कथाचूर्णी
आततायारो परतायारो उभयतातारीचि, तत्थ आयतातारो पचेयबुद्धा, परवातारो तित्थकरा, कई, ते कयकिञ्चावि भगवतो विकथाs३ अध्ययने । भबियाणं संसारसहपारकंखिणो धम्मोवएसेण वारयति, चांदी भणइ-अभयांवि पब्बया संतानो किं तातिणो भांति, कथास्वरूप
आयरिओ भणइ-तेहिं अंघलगपदीवधारितुल्लेहिण एत्थ अधिकारी, उभयतातिणोथेरा भण्णंति, 'तेसिमेयमणाइवणं' तेसि पुननिद्दिडाणं संजमेठिताणं वाहिन्मंतरगंथविमुकाणं आयपरोभयतातीणं एयं नाम उवरि एयंमि अज्झयणे मण्णिाहिति एवंद जेसिमणाइण्णं, अणाहणं णाम अकप्पणिज्जति बुनं भवइ, अणाइण्णग्गहणेण जमेतं अतीतकालग्गणं करेह त आयपरोभयतातीण। कीरइ, किं कारण?, जइ ताव अम्ह पुग्वपुरिसेहिं अणातिण्णं तं कहमम्हे आयरिस्सामोनी, निग्गंधग्गहणेण साहण णिदेसो कओ, महान्मोक्षोऽभिधीयते, महत्पूर्वः 'इषु इच्छायां' धातुः, महांत एपितुं शील येषां 'सुप्यजाती णिनिस्ताच्छील्ये' (पा. ३२-२८)।
इति णिनि प्रत्ययः, उपपदसमासे अनुबन्धलोपः, उपधागुणः 'वृद्धिरेची' ति (पा. ५-१-८८) वृद्धिा, ते महषिणो, मग्गटूति वा एसति वा एगहा, तेषां महैषिणां एतत्सर्वमनाचीर्ण यदित ऊर्ध्वमनुक्रमिष्यामो, आह चMIXउसियंरकीयगडं२,णियागं३अभिहडाणिश्य राय भत्ते सिणाणेय,गंध७मले८य वीयणे।।(१८११६)उद्दिस्स है।
कज्जइ तं उद्देसियं, साधुनिमित् आरंभोत्ति चुत्तं भवति, 'डुक्री द्रव्यविनिमये' धातुः अस्य तुम्प्रत्ययः अनुबंधलोषः गुणः केतुम् अन्यसत्कं यत्क्रेतुं दीयत की तकृतं, नियागं नाम निययत्ति बुत्तं भवति, तं तु यदा आयरेण आमंतिभो भवइ, जहा भगवं!
M- R
दीप अनुक्रम [१७-३१]|
-
OCKSty
... अत्र औदेशिक-आदि दोषाणां वर्णनं क्रियते
[124]