SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक गाथा AtE- ||१७ श्रादश- सीला नारी चिनारी एवं कहालक्खणाओ विणहत्ति विकहा भवइ,सा य इमा विकहा,तं. 'इस्थिकहा'गाहा(२०९.११४)मणितब्धा मिश्रा वकालका विकहा गता ॥ जातो विश्ववणादियातो चचारिवि कहाओ ताओ पुरिसंतरं पप्प अकहाओ य कहाओ भवंति, कहा कथाचूर्णी JI जहा दुवालसंग गणिपिडग मिच्छादिहि पप्प मुतअनाणभावेण परिणमह, सम्मदिदि पप्प सुतनाणभावेण परिणमति, तहा। विकथाs३ अध्ययने कहाऔषि पण्णवयं पडरूच एवं विविहाउ भांति, एत्थ गाहा-'एता चेव कहाओ'गाहा (२१०-११४) भणितम्बा, तस्थ अकहा। दिकथास्वरूपं ॥११॥ ताव एवं भवति ' मिछत्तं वेदेतो जे अन्नाणी कहं परिकहेति' गाहा (२११-११४) कहा पुणेवं भवति 'तवसंजम' गाहा (२१२-११४) पढियब्बा, पिकहा पुण एवं भवाइ-जा संजमोओ) पमत्ता' गाहा (२१३-११४) भणियव्वा । इदाणि संजमगुणडिएण केरिसा ण कहेयब्बा, केरिसा वा कद्देयध्यात्ति, तत्थ इमा न कहेयव्या-'संगाररसुत्तइया' गाहा (२१४-११४) भाणितब्बा, इमा पुण कहेयव्या-'समणेण कहेयम्बा' गांहा (२१५-११४) पढितब्बा, 'अस्थमहती गाहा (२१६-११४) भणितब्बा, 'वत्तं देसं काले' गाहा ( २१७-११४) कंठ्या, कहा सम्मत्ता, समत्तो य णामणिप्फण्यो णिक्खयो । इयाणि सुत्ताणुगमे सुत्तमुच्चारेयव्वं, अक्खलियं अमिलिय अविच्चामेलिय जहा अणुयोगदारे, तं चिमं सुत'संजने सुट्टियप्पाणं, विष्पमुक्काण ताइणं । तेसिमेयमणाइपणं, जिग्गंधाण महेसिणं (१७११५) 'यम उपरमे' धातुः, अस्य धातुसंज्ञा, संपूर्णस्य अपप्रत्ययः, र अनुबंधलोपः परगमन संयमः, तस्थ संयमो सत्तरसविहो हेवा दमाफियाए वणओ. 'अत सातत्यगमने' धातुः धातुसंज्ञा, सात्यजातिभ्याम्मनिन्मनिणा'चिति ( उणादि ४) मनिण प्रत्ययः, अनुबंधलांप: वृद्धिः आरमा, तस्मिन् संयमे शोमनन प्रकारण स्थितः ॥११०॥ आत्मा येषां ते भवंति संयमे सुस्थितात्मानः,'मुल्ल मोक्षणे'धातुः, अस्य निष्ठाप्रत्ययांतस्य विप्रपूर्वस्य च विप्रता, विषमुकाण विधि दीप अनुक्रम [१७-३१] KARKI [123]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy