SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक 1, मूलं H/ गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक - चूर्णी गाथा ||१७३१|| श्रीदशणया, सच्चइस उप्पची जहा य सङ्गकुले बडिओ जहा य महिस्सरो णाम कयं एवं निरवसेसं जहा आवस्सए जोगसंगहेसु तहाअर्थकथा कालिक भाणियन्न, बिज्जत्तिगयं । इदाज सिप्पंति, सिप्पेण अस्थो उवज्जिणिज्जई, एत्थ उदाहरणं कोकासो, जहा आवस्सए, सिप्पेत्ति गयं । इदाणि उवापत्ति, तत्थ दिवो चाणको, जहा चाणकण णाणाविहेहिं उबाहिं अत्यो उबज्जिओ, कहा अध्ययने दो मज्झ धाउरचाओ' एयपि अक्खाणयं जहेब आवस्सर तहा भाणियब्वं, उवांएत्ति गयं । इदाणि अणिव्वद सचए य एकमेव उदाहरणं मम्मको पणिओ, सोऽवि जहा आयस्सा तहा इहपि बत्तब्बो ॥ इयाणि दक्वतं, एत्थ गाहा 'दक्ख॥१०॥ तणये पुरिसस्स' (१९३.१०७) एत्थ उदाहरणं जहा भदत्तो कुमारो अमच्चपुत्तो सिट्टिपुत्तो सत्थवाहपुत्तो य, एते चउरोवि परोप्परं उल्लाउँति, जहा को भे केण जीवई , तत्थ रायपुत्तेण भणियं-अह पुण्णणं जीवामी, अमच्च पुत्तेण भणियं-अहं बुद्धिए जीवामि. सिट्टिपुत्तो भणई-अहं रूपस्सित्तणेणं जीवामि, सत्यवाहपुत्रेण भणियं-अहं दक्खत्तणेण जीवामि, ते भणंति-अण्णत्थ गंतुं विष्णासेमो, ते गया अण्णं नगरं जत्थन नजंति, उज्जाणे आवासिया, दक्खस्स आएसो दिण्णो, सिग्छ भनपरिव्ययं आणेहि, | सो वीहिं गतुं एगस्स धेरवाणियगस्स आवणे थिओ, तस्स बहुगा कइया एंति, तदिवसं कोषि ऊसयो, सो ण पहुप्पति पुढए बंघेउं, तत्थ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उपजुज्जइ लवणतेल्लषयगुडसुंठिमिरिय एवमादि तस्स तं दिति, पइविसिहो लाभो लद्धो, सतहो भणइ-तुब्भे आगंतुगा उदाहु वत्थध्वया', जइ आगंतुया तो अम्ह गिहे आसणपरिग्ग करेज्जह, सो भणइ-अण्णे मम सहाया। उज्जाणे अच्छंति, तेहिं विणा न मुंजामि, वेण भणियं-सब्वे एंतु, तेण य तेर्सि भत्तसमालहणतंबोलाइ उवउत्तं, तं पंचण्इं रूवयाणं, द बिइयदिवसे रुवस्सी बणियपुत्तो चुत्तो अज्ज तुमे दायवो भत्तपरिचयओ, एवं भवउत्ति सो उद्देऊण गणियापाडगं गओ अप्पयं द्र E0%) दीप अनुक्रम [१७-३१] [116]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy