SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत 40% सूत्रांक श्रीदश- वैकालिक चूर्णी ३ अध्ययने गाथा ॥१०२॥ Akock ||१७३१|| को पतिविसेसो', आयरिओ भणइ-जं जिणावदिद्वेण विहिणा मणबयणकायजोगेहि य पवत्तणं तमिरियासमितिमाइयाओ पंचतपोवीर्यासमितिओ निष्फज्जति, गुत्तीओ पुण मणक्यणकाइएहिं जोगेहि अप्पवत्तमाणस्ण संजमो निव्वणो भवह, एस चरित्तायारोह चारौ सम्मत्तो॥ इयाणिं तवायारो 'पारसविहंमिवि तवे सभितरवाहिरे कुसलदिढे। (अगिलाइ अणाजीवी नायब्बो सो ४ तवायारो) णवि अस्थि णविय होहिति सज्झायसमं तवोकम्मं ॥१॥ (१८९-१०१) तवो बारसविहो जहा दुमपुष्फियाए तहा भाणियग्यो, कुसलदिडो णाम तित्थगरदिवोलि वुत्तं भवइ, अगिलाए नाम न रायवेट्ठी व मण्णह, अणाजीची नाम | तमेव तवं णो आजीवह, कहं नाम एतेण अण्णपाणं उपज्जेज्जत्ति, एस तवायारो भणिओ।। इदाणि वीरियायारो भण्णइ, छत्तीसाए कारणेहिं असढा उज्जमइ एस वीरियायारो,ताणि पुण छत्तीस कारणाणि इमाणि त०अट्ठविहो दसणायारो अट्ठविहो जाणायारो अढविहो चरित्तायारो यारसविहो तवायारोत्ति, एत्थ वीरियायारे इमा गाहा-'अणिगूहियबलपिरिएण' गाहा (१८९-१०१) पठियसिद्धा चव। वीरियायारो समत्तो, तेण समत्तो य आयारो॥ इदाणिं कहा, सा य कहा चउबिहा, तं०-'अथकहा कामकहा धम्मकहा एव मीसिया य कहा' (१९०-१०६) एतेसिं चउण्ई कहाणं एकेका अणेयविहा भवति, तत्थ अत्थकहा नाम जा अत्थनिमित्तं कहा कहिज्जा, सा अत्थकदा इमाए | गाहाए अणुगंतव्या, तं. 'विज्जा सिप्पे' गाहा, (१९११०६) तत्थ पढम विज्जत्ति दारं, जो विज्जाए अत्थं उपज्जिणिज्जद, ८॥१०२।। जहा एगेण विज्जा साहिया सा तस्स पंचग विहाइयं देइ, जहा वा सच्चइस्स विज्जाहरचकबहिस्स विज्जापहावेण भोगा उव-IP दीप अनुक्रम [१७-३१] ... अत्र कथानां अर्थकथादि चत्वारः भेदानां वर्णनं क्रियते [115]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy