SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत 11 सूत्रांक गाथा ||१७३१|| IA खंडत्ति पडियं, एवं जो अप्पागमो आयरिओ सो ण निडवेयब्बो, अणिण्हवत्ति गयं याणि बंजणेसि दारं, तस्थ वंज-INiचारित्राश्रीशवैकालिक राणाणि अक्खराणि भणति, तेहिं अक्खरेहिं णिफण्णं मुत्तं तं च मुलं पागतं सायं करेइ, यथा धर्मो मङ्गलमुत्कृष्ट, एवमादि, अहवामाचार: जाण अक्स " तस्स अण्णाणि बंजणाणि करेइ. जहा 'पुण्णं कल्लाणमुक्कोस, दवासवरनिज्जरा, बंजणभेदे अस्थमेओ तओ मोक्खाभावी निरत्थाद। अध्ययनाय तो दिक्खा, तम्हा अण्णाणि वंजणाणि ण कायवाणि. बंजणोत्त दारं गयं ॥ इयाणिं अस्थति दारं, तेसु चेव वंज 1णेस अण्णमस्थं वियपति, जहा 'आवती केयावती लागसि विप्परामुसंती' एतस्स सुत्तस्स अत्थं विसंवयावेद जहा आवंती-बिसयो 18 ॥१०॥8 तत्थ केयावती नाम (रज्ज) वेता णाम कूवे पडिया, तं लोगो विप्परामुसइचि बुत्तं भवइ, एरिसो अत्यविसंवादो ण कायचो, अत्थेत्तिगयं ॥ इदाणिं उभयत्ति, जस्स सुचपि अत्थोचि गस्सइ तं उभयं भाइ,जहा-धम्मो मंगलमुक्किट्ठ,अहिंसा संजमी 14 तको । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥१॥ अहागडेसु रीयंति' एवमाइ मुत्तत्थविसंवादो इमो-इहाकडेहि रंधति, कडेहि रंधगारिओ । 'राबी भत्ते सिणाणे य एतस्स इमो 'रणो मतसिणो जत्थ, भदगो तत्थ विज्जति' एवमाइसु अत्यविसंवाओ ण कायम्बो, सम्मत्तो य णाणायारो॥ इयाणि चरित्तायारो, सो य अट्ठविहो, तं०-'पणिहाणजोगजुत्तो',गाहा (१८७-१०१ ) तत्थ पणिघाणं णाम अज्झब-18 साणं, तेण अज्झवसाणयजोगेण जुत्तो, मेररक्षणति बुत्तं भवद, अहवा तिबिहेणवि करणणं जुत्तो पणिहाणजोगजुचोति, १०१॥ मणियं च गोविंदवायएहि-कायेविय अज्सप्पं सरीरवायासमपिणयं चेव । कायमणसंपउत्तं अज्झायं किंचिदाहंसु ॥१॥ तत्थ समितीओ इरियासमितिमाझ्याओ पंच गुत्तीओ तिष्णि मणगुत्ती चयगुती कायगुती, सीसो आह- समिइगुचीण द्र दीप अनुक्रम [१७-३१] ... भावाचार-मध्ये चारित्राचारस्य प्रणिधान आदि अष्ट-भेदा: कथयते [114]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy