________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
11
सूत्रांक
गाथा
||१७३१||
IA खंडत्ति पडियं, एवं जो अप्पागमो आयरिओ सो ण निडवेयब्बो, अणिण्हवत्ति गयं याणि बंजणेसि दारं, तस्थ वंज-INiचारित्राश्रीशवैकालिक
राणाणि अक्खराणि भणति, तेहिं अक्खरेहिं णिफण्णं मुत्तं तं च मुलं पागतं सायं करेइ, यथा धर्मो मङ्गलमुत्कृष्ट, एवमादि, अहवामाचार:
जाण अक्स " तस्स अण्णाणि बंजणाणि करेइ. जहा 'पुण्णं कल्लाणमुक्कोस, दवासवरनिज्जरा, बंजणभेदे अस्थमेओ तओ मोक्खाभावी निरत्थाद। अध्ययनाय तो दिक्खा, तम्हा अण्णाणि वंजणाणि ण कायवाणि. बंजणोत्त दारं गयं ॥ इयाणिं अस्थति दारं, तेसु चेव वंज
1णेस अण्णमस्थं वियपति, जहा 'आवती केयावती लागसि विप्परामुसंती' एतस्स सुत्तस्स अत्थं विसंवयावेद जहा आवंती-बिसयो 18 ॥१०॥8 तत्थ केयावती नाम (रज्ज) वेता णाम कूवे पडिया, तं लोगो विप्परामुसइचि बुत्तं भवइ, एरिसो अत्यविसंवादो ण कायचो,
अत्थेत्तिगयं ॥ इदाणिं उभयत्ति, जस्स सुचपि अत्थोचि गस्सइ तं उभयं भाइ,जहा-धम्मो मंगलमुक्किट्ठ,अहिंसा संजमी 14 तको । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥१॥ अहागडेसु रीयंति' एवमाइ मुत्तत्थविसंवादो इमो-इहाकडेहि रंधति, कडेहि रंधगारिओ । 'राबी भत्ते सिणाणे य एतस्स इमो 'रणो मतसिणो जत्थ, भदगो तत्थ विज्जति' एवमाइसु अत्यविसंवाओ ण कायम्बो, सम्मत्तो य णाणायारो॥
इयाणि चरित्तायारो, सो य अट्ठविहो, तं०-'पणिहाणजोगजुत्तो',गाहा (१८७-१०१ ) तत्थ पणिघाणं णाम अज्झब-18 साणं, तेण अज्झवसाणयजोगेण जुत्तो, मेररक्षणति बुत्तं भवद, अहवा तिबिहेणवि करणणं जुत्तो पणिहाणजोगजुचोति, १०१॥ मणियं च गोविंदवायएहि-कायेविय अज्सप्पं सरीरवायासमपिणयं चेव । कायमणसंपउत्तं अज्झायं किंचिदाहंसु ॥१॥ तत्थ समितीओ इरियासमितिमाझ्याओ पंच गुत्तीओ तिष्णि मणगुत्ती चयगुती कायगुती, सीसो आह- समिइगुचीण द्र
दीप अनुक्रम [१७-३१]
... भावाचार-मध्ये चारित्राचारस्य प्रणिधान आदि अष्ट-भेदा: कथयते
[114]