SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक H गाथा ||१७ ३१|| दीप अनुक्रम [१७-३१] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः) अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णां ३ अध्ययने ॥१००॥ मणागाढो तहेव अणुपालयन्बो, एत्थ दितो- एगे आयरिया ते चायणाए संता परितंता सज्झाएवि असज्झाइयं घोसेउमारद्धा, नाणंतराय बंधिऊण कालं काऊण देवलोगं गया, तओ देवलोगाओ आउक्खएणं चुओ, आभीरकुले पच्छायाओं, भोगे भुंजर, अण्णदा से धूया जाया, सा य अतिरूवरिसणी, ताणि य पच्चतिगाणि गोचारिणिमित्तं अन्नत्थं गच्छति, तीय दारियाए पिउणी सग पुरओ गच्छइ, सा य दारिया तस्स सगडस्स घुरतुंडे ठिता बच्चइ, तरुणइन्भेहिं चितियं समाणाई काउं सगडाई दारिय पेच्छामो तेहिं सगडा उप्पण खेडिया, बिसमेण भग्गा, तओ लोगेण तीए दारियाए णामं कथं असगडा, ताए असगडाए पिया अरागडपियति, तओ तस्म तं चैव वेरग्गं जायं तं दारियं एगस्स दाऊण पव्वइओ, जाव चाउरंगिज्जं ताब पढिओ, असंखए उद्दिहे * तं नाणावणिज्जं से कम्मं उदिष्णं, पढंतस्स न किंचिठाइ, आयरिया भणति छद्वेणं अणुण्णविहिर, तओ सो भणइ एतस्स केरिसो जोगो?, आयरिया भणीत- जाव न ठाइ ताव आयंबिलं कायव्वं, तओ सो भणइतो एवं चैव पढामि, तेण य तहा पढ़तेण वारस रुवाणि चारसहिं संचच्छरेहिं अधीयाणि ताव से आयंबिलं कयं तं च णाणावरणिज्जं कम्मे खीणं, एवं जहा असगडपिताए | आगाढो जोगो अणुपालिओ तहा सम्म अणुपालयन्धं उवहाणित्ति गयं ॥ इदाणिं अनिण्हवणेति, जं जस्स समासे किंचि सिक्खिय तं तदेव भाणियच्वं, जो वाणायरियं निण्हवइ सोण इमं परं च लोगमाराहेइ, एत्थ उदाहरणं एगस्स महावियस्स खलुरमंड विज्जासामत्थेण आगासे अच्छा, तं च एगो परिव्वायओ (विज्जत्थमुवयरइ बहिं उपसंपज्जिऊण तेण सा विज्जा लद्धा, ताहे अण्णत्थ गंतुं तिदंडणागासगएण महाजणेण पूइज्जइ, रण्णा पुच्छिओ- भगवं ! किमेस विज्जातिसजाते है, सो भगड़ विज्जाविसओ, कस्स सगासाओ गहिओ १, सो भइ-हिमवंतफलाहाररूस रिसियो समासे अहिज्जिओ, एवं वृत्ते समाणे तं निदंड [113] ज्ञानाचारः ॥१००॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy