________________
आगम
(४२)
प्रत
सूत्रांक
H
गाथा
॥१७
३१||
दीप
अनुक्रम
[२७-३१]
भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३] उद्देशक H. मूलं H / गाथा: [१७-३१ / १७-३१] निर्बुक्ति: [१८०-२१७/१७८-२१५] आयं [४]...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूणीं
३ अध्ययने
॥ ९९ ॥
"
दोवि काणिभूयाणि, पुणो विचितेह मम एगो हत्थो भवउ, समोसियाए दोवि नट्ठा, पुणो चिंता मम एगो पाओ होउ, समोसियाए दोषि नड्डा, ताहे पडिया अच्छइ, एसो असतोसस्स दोसो, तहावि अतिरिते काले सज्झाएण कायब्वो मा तहा विर्णस्सिहिइ जहा थेरिति, कालित्तिगयं दारं-इयाणि विणओ, विणण पहियन्त्र, अविणरण अवेज्जमाणो विज्जाफलं ण लभइ, एत्थोदाहरणं सेणिओ राया भज्जाए भण्णह- ममेगखभं पासायं करेहि, एवं दुमपुष्पियज्झयणे वक्खाणियं तम्हा विणण अधिज्जेयं णो अविणएणं, विणओ गओ । इदाणिं बहुमाणांति दारं ज णाणमंता तेसु णाणमंतेसु भावओ नेहपडिबंधो एस बहुमाणों, भत्ती पुण अन्ट्टाणकिरिया जा कज्जइ, एत्थ चउमंगी-एगस्स भी णो वहुमाणो १ एगस्स बहुमाणो णो भत्ती २ एगस्स बहुमाणोवि मतीव ३ एगस्स णो बहुमाणो णो भत्ती ४, एत्थ बहुमाणभत्तिविसेसनिदरिसणत्थं इमं उदाहरणं- एगमि गिरिकंदरे सिवो, तं च वंभणो पुलिंदो य अच्चेति, भणो उचलवणसंमज्जणणावरिसावणपयतो सुतीभूओ अच्चिणित्ता थुणइ भतिजुतो, ण पुण बहुमाण, पुलिंदो पुण तंभि सिवे भावपडिबद्धो गोदरण व्हावे, णाभिऊण उबविडो सियो य तेण समं आला वसंकहाहिं अच्छई, अनया तेर्सि बंभणेण उल्लावणसो सुओ, तेण परियरिऊण उवालद्वो तुमपि एरिसो चैव कडपूणसिवो जो एरिसएण उच्छिट्टएण समं मंतेसि, तओ सिवो भणड़ एसो मे बहुमाणेइत्ति, तुमं पुणाई ण तहा, अण्णया य अच्छी ओखणिऊण अच्छइ सिवो, भणेो य आगंतुं रडिउमाढतो उपसंतो य, पुलिंदो य आगओ, सिवस्स अच्छिण पेच्छा, तओ अप्पाणयं अक्खि कंडफलेण उक्खिणित्ता सिवस्स लाएइ, तओ सिवेण वंभणो पचियाविओ, एवं नाणमंतेमु भत्ती बहुमाणो य दोत्रि कायव्याणि, बहुमाणोत्ति दारं गतं । इयाणिं उवहाणदारं- उवहाणं णाम तत्रो जो जस्स अज्झयणस्स जोगो आगाढ
[112]
ज्ञानाचारः
॥ ९९ ।।