________________
आगम
(४२)
प्रत
सूत्रांक
H
गाथा
॥१७
३१||
दीप
अनुक्रम [tb-31]
भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३] उद्देशक H. मूलं H / गाथा: [ १७-३१ / १७-३१] नियंक्तिः [१८०-२१७ / १७८-२१५] आयं [४]...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णां ३ अध्ययने
॥ ९८ ॥
तं सिंग धमइ सो य, अण्णदा तेण समावतीए त सिंगयं, चोरा य तेण समीषेण गावो हरंति, तेहिं णायं कुढो आयो, गावो छड्डेऊण णड्डा, पभाए तेण दिट्ठातो, घरं णीयातो, तओ चित-धर्मतो चैवच्छामि बेत्तस्स अदूरसामंतो, एवं सो दिने दिने धर्मता घर्मतो अच्छइ गावो चारतोय, ते य चोरा अष्णया तेणेव अंतण वोलिंति, तेहिं सो परिजाणिओ जाव न कोइति, ताहे रुट्ठेहिं बंधाविओ गावो य से हडाओ, एवं साहुणावि जं काले पढिज्जर तंमि चैव संतोसो कायव्त्रो, जो पुण लाभणं पढंतो अच्छ अकालेवि सो तहा विणस्स, एमि चैव अत्थे इमो बितिओ संखधमओ एगो राया दंडवत्ताए पडिओ, एक्केण य समावतीए संखो वाइओ, रनाय तुद्वेणं थक्के धतति सयसहस्सं दिष्णं, सो पच्चूसे निच्चमेव धर्म० अच्छा, अण्णया य राइणा विरेयओ पीओ, सण्णाभूमी अतीति तेण संखो हओ, परबलमासण्णं सुतं राहणा पुच्वं, तओ राइणो संतासेण बेगो ठिओ, असुहो जाओ, लट्ठीभूओ अ, सो य संखवाइणो दंडिओ, तह अकाले ण सज्झाएअच्वं मा तहा विणस्सिहित्ति, अहवा इमं तयं उदाहरणं सिरीए मतिमं तुस्से, अइसिरिं तु न पत्थए। अतिसिरिमिच्छंतीए, थेरीए विणासिओ अप्पा ॥१॥ एगा छाणधारिया थेरी, | ताए एगो वाणमंतरो तोसिओ, सा जाणि छाणाणि पलत्थेइ ताणि रयणाणि हाँति, सा इस्सरी जाया, चाउस्सालं घरं कारियं, समोसियाए पुच्छियं किमेवंति ?, एताए सिट्ठे तादे सावि एवं चैव वाणमंतरं आराहेउं पबत्ता, आराहिओ भणइ- किं करेमि है, ताए थेरीए भणियं जइ पसाओ जं समोसियथेरीए वरं देह सो मम दुगुणो भवउ, एवं होउ, जं जं सा चिंते तं तीसे दुगुणं होइ, तओ ताए पढमथेरीए पायं जहा एताए बरो लडो ममाहिंतो दुगुणो, सा असती पुणो भण-मम चाउस्सालिं हिं फिट्टउ, तणकुडिया मे भवउ, तओ इयरीए दो तणकुडीयाउ, चाउस्सालागि फिट्टाणि, पुणो चिंतेह एकमच्छि काणं होऊ, इयरीए
[111]
ज्ञानाचार
॥ ९८ ॥