________________
आगम
(४२)
प्रत
सूत्रांक
[H]
गाथा
॥१७
३१||
दीप
अनुक्रम [१७-३१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णी
३ अध्ययने
1180 11
बलवरियपुरिसकारपरकमेण पचयणस्स कायन्वं एत्थ दितो चब अज्जवहरा, जहा तेहिं अग्गिसिहाओ सुहुमकाइयाई आणेऊण सासणस्स उभावणा क्या, एयं अक्खाणयं जहा आवस्तए तहा कहियन्वं, एवं साहुगावि सव्वपय लेग सासणं उन्भावेयव्वं, पभावणेतिगयं, संम्मतो य दंसणायारो ||
इदाणिं णाणायारो णाम जा णाणागमनिमित्ता चिट्ठा कज्जइ एस णाणायारो, सो य अडविहो पण्णत्तो, तं- 'काले विषय गाहा (१८६-१०१) तत्थ पढमं कालेति दारं, जो जस्स अंग वा अंगवाहिरस्स वा सुयस्स अज्झाइयन्त्रि कालो भणिओ तंमि जहोass काले पढतो णाणायारे बत्ति, तब्बिवरीए काले पढंतस्त्र अणायारो भवइ, लोगेऽवि दिडं, करिसयाण कालं पप्प णाणाविहाणं बीयाणं निष्फती भवइ, तम्हा साहुणा काले पढिबच्चे, अकाले पढते पडिणीयदेवया विराहेज्जा, अत्रोदाहरणं एको साहू पाउसिय कालं घेत्तुं अकंतावि पढमाए पोरिसिंए अणुवयोगेण पढइ कालियसुतं, सम्मदिट्ठिदेवया य चिंतेइ मा पन्तदेवया छलेज्जत्तिकाउं तककूडं घेनूगं तर्क तर्कति तस्स पुरजो अभिक्खं आयागयाई करेइ. तेण य चिरस्स सज्झायस्स मे वाघायं करेइति भणिया अयाणिए को इमो तक्कस्स विक्कणणकालो?, वेलं ताव पलोएहि, तीयवि भणियं अहो! को इमो कालियसुत्तस्स सज्झायकालोत्ति, अविय सूतीछट्टमताणि पासह, तओ सो साहू चिंतेइ-न एस पागड्यत्तिकाऊण उचउत्तो, णायं चणेण अङ्कुरतो जाओ, मिच्छादुक्कडंति, देवयं भग- इच्छामि संता पडिचोयणा, देवयाए भण्णति- अकाले कालिय मा पढेज्जासि, मा ते अण्णा काइ पंतदेवया छलेहिति, तम्हा कालेणाहीयब्वं, अहवा अकाले सज्झाय करेंतस्स इमं उदाहरणं धमे धमे णातिधमे, अतिवंत णं साभई। जं अज्जियं घर्मतेणं, तं हारिये अइधर्मतेण ॥ १ ॥ जहा एगो समाविओ छेत्तं रक्खर सुगरभया,
... भावाचार-मध्ये ज्ञानाचारस्य काल आदि अष्ट-भेदाः कथयते
[110]
ज्ञानाचारः
॥ ९७ ॥