SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक 1, मूलं H/ गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक दर्शनाचारः चूर्णी गाथा ||१७ श्रीदश- वितिगिच्छाए इमं चितियं उदाहरणं-दुगुंछा ण कायव्या, जहा सावगध्या दुगुंछ काउं दुन्भिगंधत्तर्ण पत्ता, पच्छा सेणियस्स वैकालिका भज्जा जाया, एवं एयं अक्खाणयं जहा आवस्सए, वितिगिछित्ति गतं ॥ इदाणि मूढदीट्टित्तणं, तावसाणं तवातिसता विज्जातिसया य दणं मिच्छादिडीहिं वा पूइज्जमाणे कुतित्थिए पासिऊण अमूढदि डिणा भवियव्वं, एत्थ उदाहरणं सुलसा ३ अध्ययन साविया, जहा अंमडो रायगिहं गच्छंतो पहणं भवियाण थिरीकरणनिमित्तं सामिणा भणिओ-सुई संपुच्छेज्जासु, अमडो चिंताMeanाला पुण्णमंतिया सा जा अरहा पुच्छिज्जा, तओ अमडेण परिजाणणाणिमित्तं भत्तं मग्गिया, ताए न दिणं, तओ तेण पहणि रूवाणि विगुयियाणि, तहवि न दिण्णं, ण य संमूढा, तहा किर कुतित्थियरिद्धीओ दट्टण अमूढदिडिया भवियव्वं, अमूढ| दिवित्तिगतं । इदाणि उववृहपत्ति दारं, सम्मने सीयमाणस्स वा असीदमाणस्स वा उववृहणं कायब, एत्थ सेणियराया दिईतो, जहा रायगिहे गरे सेणिओ राया, इओ यसको देवराया सम्मत्तं पसंसद, इओ य एगो देवो असहईतो नगरवाहिं निग्गयस्स | चेल्लयरूवं काऊण अणिमिसे गेण्हा, ताहे तं निवारेइ, पुणरवि अण्णस्थ संजई गुम्विणी पुरओ ठिया, ताहे अपवरगे पेसिऊण जहा न कोइ जाणइ तहा सूइगि कारावियं, जं किंचि मूहकम्म त सयमेव करेइ, तओ सो देवो संजईरूवं पयहिऊण दिव्वं देवरूवं दरिसेति, भणइ य-भो ! सेणिय ! सुलई ते जम्मजीवियफलं जेण ते पययणस्मुवरि एरिसी भची भवतित्ति उवव्हेऊण गओ, एवं उबवूहियब्बो, साहम्मिपउवचूहणेत्ति गयं । इवाणिं थिरीकरणं, धम्मे सीदमाणस्स थिरीकरणं कायथ्व, जहा उज्जेणीए अज्जासाढो कालं करेंते संजए अप्पाहेयइ मम दरिसावं देज्जह, जहा उत्तरज्झयणेसु एयं अक्खाणयं सव्यं तहेव, तम्हा जहा सो अज्जासाढो थिरीकओ तथा जे भविया ते थिरीकरेयव्वा, विकिरणति दारं सम्मत्तं ॥ इदाणि वच्छल्लत्ति दारं-तं च संत दीप अनुक्रम [१७-३१] kGORRECR ॥९६॥ [109]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy