________________
आगम
(४२)
प्रत
सूत्रांक
[H]
गाथा
||१७
३१||
दीप
अनुक्रम
[१७-३१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्ण
भावे । गाहा १८०-१०० ) णामटवणाओ गयाओ, तत्थ दव्वमहन्तं अचित्तमहासंघो भण्ण, सो किर सुडुमपरिणामपरिणओ अणताणत्तपएसिया खधा तं तदाभावं परिणमंति जेण सव्वलोग पूरेह, जहा केवली समुग्धायादओ, दंडकवाडमर्थतराणि य चउत्थे समए पूरे एवं सोऽवि चउत्थे समए सव्वं लोगं पूरेत्ता पडिनियत्तइ, एयं दव्यमहन्तं, खेतमहन्तं नाम सब्वागास, कालमहंत सब्बद्धा भण्णइ, पहाणमहंतं तिविह, तं० सचित्तं अचित्तं मीसयं, तत्थ सचित्तं तिविहं- दुपदं चउपदं, अपदंति, तत्थ दुपदपहाण तित्थगरो, चउप्पदाणं इत्थी, अपयाणं पणसं, अरविंदं वा, अचित्ताणं वेरुलियरयणं पहाणं, मीसगाणं च भगवं तित्थगरो वेरुलियादीहिं विभूसिओ पहाणमहतं सम्मतं इदाणिं पडुच्च महंतं भष्णइ- आमलगं पढच्च विल्लं महलं बिल्ले पडुच्च कवि महंत * एवमादि, भावमहंतं णाम तिविहं पण्णत्तं तं पाहण्णओ कालओ आसययोति, तत्थ पाहण्णतो सम्बभावाणं खाइओ भावो भावमहतो, कालओ पप्प पारिणामिओ भावो पहाणो, किं कारणं १, जेण जीवदव्वा अजीवपरिणामेण अजीवदव्वा य जीवपरिणामेण ण कमाइ परिणमंति, आसयओ उदइओ भावो पहाणो, किं कारणं १, जेणेव बहुतरगा जीवा उदद्दए मावे आवस्त्रिया, उदइए भावे वतिचि बुचं भवद्द, भावमहंतं गथं । इयाणिं एयस्लेव महंतयस्स पडिवक्खो खुइयं निक्खिवियच्वं, तंपि अट्ठविहं एवं चैव भवइ, नामठवणाओ तहेव, दव्वखुड्डयं परमाणू खेत्तखुट्टयं एगो आगासपएसो, कालखडयं समयो, पहाण खुट्टयं तिविहं, तं० सचिचं अचित्तं मीसगं च तत्थ सचितं तिविहंन्दुपयं चउप्पयं अपयं च तत्थ दुप्याणं पहाणखुड्डयं लबसन्तमा देवा, पंचण्हवि सरीराण सब्वखुड्डलयं आहारगसरीराणि, चउप्पयाण पहाणं सब्बखुदडलयं सीहो, अपयाणं आगासपुष्कं जाइशुष्कं वा, अचित्ताणं बरं, मीसयं ते चैव लवसचमा देवा सयणिज्जगया, पहाणखुडलयं गयं, इदाणिं पच्चखुड्डुल भण्णइ
श्रीदशवैकालिक चूर्णो ४ २ अध्ययने 4
॥ ९३ ॥
[106]
महत्क्षुछुकनिक्षेपाः
॥ ९३ ॥