SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं H / गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक - गाथा ||१७ श्रीदश- बिल्लं पडुच्च आमलय खुड्डलयं एषमाई, भावखुरडलयं खाइयभावो, किं कारणी, सव्वत्थोषा जीवा खाइए भावे वकृति, खुद्दड-1 आचाराकालिकाउत्तिदारं सम्मतं ॥ दाधिकारः चूर्णी 2 इदाणिं आयारोत्तिदारं- 'पतिखुट्टएण पगतं' गाहा (१८१-१००) सो य आयारो चउबिहो-नामायारो ठबन्दव्व. २ अध्ययने ययनाभावायारो य, णामठवणाजो गयाओ, तत्थ दवायारो णाम जहा दव्वं आयरइ, आयरहणाम आयरयतित्ति वा तं तं भावं गच्छ॥९४॥ इत्ति वा आयरइचि वा एगट्ठा, सो य दबायारो इमाए गाहाए अणुगतब्बो-नामणधोवणवासण गाहा (१८२-१००) तत्थ नामणायार पडच्च दुविई. दव्य भवति, त. नामणायारमंतं अणायारमतं च, तस्थ नामणापारमंत दवं तिणिसा, सया जो पामिन्जमाणोवि न भज्जद, जति पुण सो भज्जेज्जा अतो अणामणायारमती भवेज्जा, नोनामणायारमंत दवं एरंडो, सो अवि भज्जेज्जा णविणमेज्जा, नामणंति भणियं, इदाणि धोवणं भण्णा, जहा हालिद्दरागरतं वत्थं धोवन्तं सुज्मइ, आयारमन्तं भण्णइ, किमिरागरत्तं पुण वत्थं सब्बप्पगारेहिं धोव्वमाणं न सुज्मद स तं नोआयारमन्तं भण्णइ, धोवणति गर्य, इदाणि वासणत्ति दारं, तत्थ आयारमंतीओ कवेल्लुगाओ इडगाओ वा, अणायारमन्त बहरं, तं न सक्कए वासेउ, वासणेत्ति दारं गतं, इयाणि सिक्खावर्ण पडुच्च आयारमंता णाम भययंसलागाओ मुयगा य, ताणि माणुसप्पलावीणि कीरति, अषायारमंता कागा सकुंता य, सुकरणं पड्डच्च आयारमताणि रुप्पसुवण्याईणि दवाणि, तत्थ इच्छियाणि आभरणाईणि कज्जाणि कीरति, अणायारमंत घंटालोह, घंट भीजऊण तमि व लोहे अण्ण किंचि तारिस णिबनेउं न सकेइ, अविरोहं पहच्च आयारमंताणि गुडदहीणि, विरोई पहुच्च | Pावेल्लवुद्धाणि अणायारमताणि, तेल्लदहिकजियाईणि एवमाईणि, व्यायारो सम्मत्ता ।।दाणि भावाऽऽयारो-तस्थ इमा गाहा ॥९४॥ CREASURESS दीप अनुक्रम [१७-३१] ... अथ आचारस्य भेदानां वर्णनं आरभ्यते [107]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy