________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
GAR
आवश्यक
प्रत
सत्राक
॥३९॥
ते ठिता, भगवं च अक्खीणमहाणसिओ, ते धाता, ताहे सुद्धृतरं आउट्टा, ताहे सयं आहारेति । ताहे पुणरवि पट्ठितो, तेसि 3/वजस्वाम्यनाच सेवालभक्खाणं जेमिन्ताणं चेव नाणं उप्पन, दिनस्स बग्गे छत्तादिच्छत्तं पेच्छताणं, कोडिनस्स वग्गे सामी दणं उप्पन, लिाधिकारः
गोयमसामी पुरतो कद्धमाणो सामी पयाहिणीकरति, तेवि केवलिपरिसं पहाविता, गोयमसामी भणति- एह सामी वंदह, सामी भणति- गोयम! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छादुक्कड करेति। ततो गोयमसामिस्स सुठ्ठवरमधिती जाता, ताहे सामी गोतम भणति- किं देवाणं बयणं गेलं आउ जिणाणं ?, गोयमो भणति- जिणवराणं, तो कीस अद्धिति करेसि', ताहे
सामी चत्तारि कडे पनवेति तंजहा- सुबकडे विदल. चम्म कंबलकडे, एवं सीसावि, गोयमसामी य कंबलकडसामाणो, किंचदाचिरसंसट्ठसि गोयमा! जाव अविससमणाणता भविस्सामो, ताहे सामी दुमपत्तयं नाम अज्झयण पनवेति ।
देवोऽवि वेसमणसामाणिओ तओ चइत्ताणं तुंबवणसण्णिवेसे धणगिरि णाम गाहावती, सो य सड्ढो, सो य पव्वइतुकामो, तस्स य मातापितरो धरेंति, पच्छा सो जत्थ जत्थ वरेति तत्थ तत्थ विप्परिणामेति, जथा- अहं पब्वइउकामो, तस्स य तदाणुरूवस्स गाधावतिस्स धूया सुणंदा णाम, सा भणति- ममं देह, ताहे सा दिण्या, तीसे य माया अज्जसमिओ नाम पुव्वं पब्वइयओ, तीसे य सुणंदाए कुञ्छिसि सो देवो उवषण्णो, ताहे भणति धणगिरि- एस ते गम्भो वितिज्जओ होहिति, सो सीहगिरिस्स पासे पव्वइतो । इमावि णवण्हं मासाणं दारओ जातो, तत्थ य महिलाहिं आगताहिं भण्णति-जह से ण पिता पव्वइतो होन्तो तो लट्टू होतं, सो सण्णी जाणति-जहा मम पिता पब्बइओ, तओ तस्सेब अचिन्तेमाणस्स जातिस्सरणं उप्पणं, ताहे रवि दिवा य रोएति, वरं सा णिविज्जती तो सुहं पब्वइस्सन्ति । एवं छम्मासा वच्चंति । अन्नया आयरिया समोसढा, ताहे समिओ
दीप अनुक्रम
RECECARECRAA
ANTARBAS
॥३९०॥
(99)