________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [ १२३...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्ति: [७६४-७७२/७६४-७७२],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण
उपोद्घात
नियुक्तौ
॥ ३८९ ॥
पुंडरिविणं थेरे पप्प तेसिमंत दोचीप चाउज्जामं धम्मं पडिवज्जति पडिवज्जेत्ता छट्ठक्खमणपारणगंसि अडित्ता जाव आहारिते, तेण य कालातिक्कंत सीतललुक्ख अरसविरसेण अपरिणतेण वेयणा दुरहियासा जाता, तते णं से अधारणिज्जमिविकट्टु करतलपरिग्गहितं जाब अंजलि कट्टु नमोत्थूणं अरिहंताणं जाव संपत्ताणं णमोत्थु णं थेराणं भगवंताणं मम धम्मातरिताणं धम्मोवतेसगाणं, पुव्विपि त णं मते थेराणं अंतिए सच्चे पाणातिवाए पच्चकखाते जावज्जीबाते जाव सव्वे य मिच्छादंसणसले पच्चकखाते, इयाणिंपिणं तेसिं चैव भगवंताणमतिगे सव्यं पाणाइवातं जाव सव्वमकरणिज्जं जोगं पच्चक्खामि, जंपि य मे इमं सरीरगं जाव एतंपि चरिमेहिं उस्सास निस्सासे हि वोसिरामित्ति, एवमालोतितपडिक्कते समाहिप्यते काले किच्चा सव्वट्टसिद्धे तेचीससागरोवमाऊ देवे जाते । ततो पतिता महाविदेहे सिज्झिहिति । तं मा तुमं दुब्बलतं बलियतं वा गण्हेहि । जहा सो कंडरीतो | तेणं दुब्बलेणं अट्टदुहट्टवसको सत्तमाए उवबन्नी, पुंडरिओ पडिपुन्नगलकबोलो सब्बट्टसिद्धे उववन्नो । एवं देवाणुष्पिता ! बलिओ दुब्धलो वा अकारणं, एत्थ झाणनिग्गहो कातथ्यो, झाणनिग्गहो परमं पमाणं तत्थ बेसमणो अहो भगवता आकूतं णावंति एत्थ अतीव संवेगमावनो वंदित्ता पडगतो। तत्थ बेसमणस्स एगो सामाणितो देवो तेण तं पोंडरीयज्झयणं ओगाहितं पंच संतोष, संमत्तं च पडिवनो, केति भांति अ-जंभगो सो, ताहे भगवं कुलं चेतिताणि वंदित्ता पच्चोरुहति, ते तावसा भणति तुम्मे अम्हं आयरिया अम्हे तुमं सीसा, सामी भणति तुज्झ य अम्ह य तिलोगगुरू आयरिया, ते मणंति-तुम्भवि अन्नो आयरियो, ताई सामी भगवतो गुणसंथवं करेति, ते पव्चाविता, देवताए लिंगाणि उवणीताणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खा वेला य जाता, भगवं भणति - किं आणिज्जतु ?, ते भवंति - पायसो, भगवं च सव्वलद्धिसंपन्नो पडिग्गहं घयमधुसंजुत्तस्स भरचा आगतो, ताहे भणिता-परिवाडीए ठाह,
(98)
वज्रस्वाम्यधि० कंडरीकवृत्तं
॥ ३८९ ॥