________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी |
नियुक्ता
दीप अनुक्रम
181 सी-धसिणं तुम जाव अहं अधने, ततेणं से दोच्चंपि तरुचंपि एवं बुत्ते समाणे अकामए अयसंबसे लज्जाति य गारवेण य पुंडरी-1 वनस्वाआवश्यकता राय आपुच्छति २ थेरेहिं सद्धिं चहिया जणवयविहार विहरति ।
म्यधि०
कंडरीकउपोद्घात
ततेणं सेकंडरीए थेरेहिं सद्धि कंचि कालं उग्गंउग्गेणं विहरेत्ता ततो पच्छा समणत्तणपरितंते समणतणनिम्बिने सभणनि-II कामच्छिते समणगुणमुक्कजोगी थेराणं अंतियाउ सणितं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी जेणेव पुंडरीयस्स रनो भवणे जेणेव | 2
| असोगवणिया जेणेव असोगवरपायवे जेणेच पुढविसिलापट्टगे तेणेव उवागच्छति उपागच्छेत्ता जाव सिलापट्टयं ओदयमण जाव ॥३८॥
झियाति । ततेणं पुंडरियस्स अम्मघाती तत्थ आगच्छति जाव तं तहा पासति पासित्ता पुंडरियस्स साहति, सेवि तण अंतपुर
e am | परयालसंपरिबुडे तत्थ गच्छति, गच्छित्ता तिक्युत्तो आयाहिणपयाहिण जाव धमे ण सव्यं जाव तुसिणीए ।
ततेणं पुंडरिए एवं वयासी-अड्डा भंते ! भोगहि १, हन्ता अट्ठो, तते ण कोटुंचियपुरिसे सद्दावेत्ता कलिकलुसेणेवाभिसित्तो रायाभिसेगेणं जाव रज्जं पसासेमाणे विहरति । तते ण से पुंडरिए सयमेव पंचमुट्टियं लोयं करेति, करेत्ता चाउजामं धम्म पडिवज्जति
पडिवज्जिता कंडरियस्स आयारभंडगं सबसुभसमुदयंपिव गेहति २ इमं अमिग्गहं गेहति २ कप्पति मम थेराणं अतए धम्म | P३८८॥ दापडिवज्जेचा पच्छा आहारित्तएत्तिकटु थेराभिमुहे निग्गतो। ही कंडरियस्स तु तं पणीत पाणभोयणमाहारिंतस्स नो सम परिणतं, बेतणा पाउन्भूया उज्जला विउला जाव दुरहितासा, सतेला
से रज्जे य जाव अंतपुरे य मुच्छिते जाव अज्झोववन्ने अट्टदुहवसट्टो अकामगे कालं किच्चा सत्तमपुढविए तेत्तीससागरहितीर जावो।
(97)