________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
चौँ ।
भसि तुम देवाणुप्पिया, एवं सपुस ०कयत्थे कयलक्खणे सुलद्धे पं तव देवाणुप्पिया! माणुस्सए जम्मजीवितफले
ज वजस्वाआवश्यक ?
तुम रजच जाव अंतपुरै च विच्छतिता जाव पञ्चतिते, अहं पं अधने अकतपुबे ने माणुस्सते भये अणेगजातिजरामरणरी-18 म्यधिक
गसोगसारीरमाणसपकामदुक्यवेयणावसगसतोचद्दवाविभूते अधुवे अणितिए असासए संझन्भरागसरिसे जलघुम्बुयसमाणे कुसग्गज-1 केडरीकउपोद्घाताला लबिंदुसनिमे सुमिणगर्दसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणीबद्धसणधम्मे को पुबि पच्छा बा० अवस्सविप्पजहियव्बतेनियुक्ती चि । तथा माणुस्सगं सरीरगपि दुक्खाययर्ण विविधवाधिसतसंनिकेते अढेिसकडठ्ठाडयं छिराण्हारुजालओणसंपिणडु मडियमंडव
दुब्बलं असुइसंकिलिट्ठ अणिविर्य सम्यकालसंठप्पयं जराकुणिम जज्जरघरं व सडणपडणविद्धंसणधम्मय पुचि पच्छा वा अवस्स॥३८७॥ विष्पजहिय मविस्सतित्ति, कामभोगावि य ण माणुस्सगा अमुती असासया. वंतासवा एवं पित्ता खेला सुक्का० सोणितासया
उच्चारपासवणखेलसिंघाणगवंतपित्तमुत्तपूयमुक्कसोणितसमुम्भवा अमणुनदुरुयमुत्तिपूतियपुरीसपुमा मतगंधुस्सासा असुभसिस्सा सव्वियणगा बीभच्छा अप्पकालिया लहुसगा कलमला बिवासदुक्खं बहुजणसाधारणा परिकिलेसकिच्छदुक्खसझा अवुहजणनिसेविता सदा साधुजणगरहणिज्जा अर्णतसंसारबद्धणा कटुफलविवागा जुडुलिव्य अमुचमाणदुक्खाणुवंधिणो सिद्धिगमणविग्घा पुब्धि या पच्छा वा अवस्सविष्यजहियच्चा भविस्सतित्ति, जेविय ण रज्जे हिरने सुवने य जाव सावतेज्जे सेविय णं अग्गिसाहिते चोरसा-19 हिते रायसाहिते मच्चुसाहिते दातियसाधित अधुवे अणितिते असासए पुम्बि पच्छा बा अवस्सविष्पजहियब्वे भविस्सतिति । एवंविहम्मिकि रज्जे य जाव अंतेपुरे य माणुस्सएसु य कामभोगसु मुच्छिते ४ नो संचाएमि जाव पवतित्तए, तं धने सिणं तु
IX॥३८७॥ दम जाव सुलदेणं जं ने पव्यतिते । तते से कंडरीए पुंडरीएणं एवं वृत्ते तुसिणीए सचिट्ठति,ततेणं से पोंडरीए दोच्चपि तच्चपि एवं वता
दीप अनुक्रम
RECESSAESAX
(96)