________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
वनस्वा
R
प्रत
सनाक
श्री पडिबद्धाण परलोगपरंमुहाणं विसयतिसियाण दुरणुचरे पागतजणस्स, वीरस्स निच्छियस्स ववसियस्स णो खलु एत्थं किंचिद्रा आवश्यक दुक्कर करणताए, तं इच्छामि ण देवाणु जाव पचतिचएत्ति, तए ण ते कंडरीय पुंडरीए राया जाहे नो संचातीत बहहिं आघचूणी नावणाहि य ४ आषवेत्तए वा ४, ताहे अकामए चेव निक्खमण अणुमनित्था । तएणं से पुंडरीते कोईबिए सहावेति, एवं जहा |
कंडरीकउपाद्धात
जमालिस्स निक्खमण तहेव पुंडरीओ करेति, पब्वइतो जाव सामाइयमादीयाई एक्कारस अंगाई अधिज्जेति २ बहहिं चउत्थनियुक्ती
च्छट्ठहमजाव विहरति । अत्रया तस्स कंडरीयस्स अन्तीह य पंतेहि य जहा सेलगस्स जाव दाहयक्तीए यावि विहरति ॥ ॥३८६॥ तते ण ते थेरा भगवंतो अनया कयादी पुवाणुपुचि चरमाणा जाव पुंडरिगिणिए नलिणिपणे समोसढा, तए णं से पुंडरीए
दराया इमीसे जाव पज्जुवासति, धम्मकहा. तएणं से पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति २4
कंडरीयं वदति णमसति २ कंडरीयस्स सरीरगं सव्वाबाहं सरुये पासति २ जेणेव थेरा तेणेव उवागच्छति, थेरे बंदति बंदिचा ४) एवं वयासी-अईण भैते ! कंडरीयस्स अणगाररस अहापवत्तेहि तेगिच्छिएहिं फासुएसणिज्जेहिं अहापवत्तेहिं ओसहमेसज्जभत्तपाहोहिं तिगिच्छे आउंटामि, तुम्भे ण भंते! मम जाणसालासु समोसरह. तएणं थेरा पुंडरीयस्स रनो एयम पडिसुणेति २ जाव जा
सालासु विहरति । तते णं से पुंडरीए कंडरीयस्स तेगिच्छ आउद्देति, ततेणं तं मणुलं असणं४ आहरितस्स समाणस्स से रोगाके खिप्पामेव उवसंते हुढे जाते अरोगे बलियसरीरे जहा सेलओ तहा मुस्केवि समाणे तसि मणुसि असणे ४ समुच्छिते जाव अ
॥३८६॥ झोववश्नो, मज्जपाणगंसि य, णो संचाएति पहिता अन्भुज्जतेणं जाव विहरितएत्ति । तए णं से पुंडरीते इमीसे कहाए लद्धछे समाणे जेणेव कंडरीए तेणेव उवागच्छति, उवागच्छित्ता कंडरीयं तिक्खुनो आयाहिणपयाहिणं करेति २ वंदति बंदिना एवं बयासी-घ
दीप अनुक्रम
CAREAK
(95)