________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
सत्राक
MIकंडरीए कुमार पुउरीयस्स रनो एयमर्दु यो आढाति णो परिजाणाति तुसिणीते संचिट्ठति, तए ण से कंडरीए पोंडरीय राय दोश्चपिवजस्वाआवश्यक
चौं तच्चपि एवं वयासी-इच्छामि ण देवाणुप्पिया! जाव पवइत्तएत्ति, तएणं से पुंडरीए राया कंडरीय कुमार जाहे णो संचाएति विस- म्यधिक उपोद्घात पाणुलोमाहिं बहुहिं आघवणाहि य सत्राणाहि य विनवणाहि य आघवेत्तए चा० ताहे विसयपडिकूलाहिं संजमभउब्वेगकारीहिकंडरीकनियुक्ती
| पनवणाहिं पनवेमाणे २ एवं बयासी एवं खलु जाता ! निग्गथे पावयणे सच्च अणुत्तरे केवलिए एवं जहा पडिक्कमणे जान।
सब्वदुक्खाणं अंत करेन्ति, किंतु अही वा एगंतदिट्ठाए खुरो इच एगंतधाराए लोहमया व जबा चव्वेषब्बा वालुयाकवले इ ॥३८५॥
स निरस्साए गंगा वा महाणदी पडिस्सोतं गमणताए महासमुद्दे इव भुयाहि दुत्तरे तिक्खं कमियव्वं गरुयं लंबेयवं असिघार व चरितव्यं, पो य खलु कप्पति जाता। समणाणं णिग्गंथाणं पाणातिवाए वा जाब मिच्छादसणसल्ले वा नो० जाता! से अहाकम्मिएइ
वा उद्देसिए वा मिस्सजाते इ वा उद्दरए पूतिते कीए पामिच्चे अच्छेज्जे अणिसटे अभिहडेति वा ठतिएइ वा रतितएति वा 8 दातारभचेइ वा दुभिक्खभत्तेइ वा गिलाणमने वा बदलियाभत्तेइ वा पाहुणगभने इवा सेज्जातरपिंडेति वा रायपिंडेति वा मूलमो-C
यणेति या कंदभो० फलभो० बीयभो० हरियभोयणेति वा भोत्तए वा पातए वा, तुमं च णं जाता! सुहसमुचिते, णो चेव णं दुह-17 ४ समुचिते, णालं सीतं णालं उण्हं णालं खुहा णालं पिवासा णालं चोरा गालं वाला णालं दंसा णालं मसगा णालं वातियपेत्तिय
सेभियसभिवाते विदिहे रोगातके उच्चावए वा गामकंटगे वा बावीस परोसहोयसग्गे उदिबे सम अहियासेत्तएत्ति, ते णो खलु
जाता ! अम्हे इच्छामो तुझ खणमवि विप्पओगं, तं अच्छाहि ता जाता अणुभत्राहि रज्जासिरिं, पच्छा पब्बडाहसि, तए णं से कंडरीए दिएवं वयासी- तहेव णं तं देवाणु० जहेतं तुम्भे वयह, किं पुण देवाणु निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोग
दीप अनुक्रम
SHRESS RSS
(94)