________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [ १२३...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्ति: [७६४-७७२/७६४-७७२],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णो उपोद्घात नियुक्ती
।। ३८४ ।।
गत्थि, तत्थ भगवं तस्स आकृतं गाउं पोंडरीयं णामं अज्झयणं पनवेति, जहा
पोक्ख लावतीविजए पोंडरीगिणी नगरी णलिणिगुम्मं उज्जाणं, तत्थ णं महापउमे णाम राया होत्या, पउमावती देवी, ताणं दो पुत्ताणं पुंडरीए कंडरीए य सुकुमाला जाव पडिरूचा, पुंडरीए जुबराया यावि होत्था । तेणं कालेणं तेणं समतेणं श्रेरा भगवंसो जाव नलिणिवणे उज्जाणे समोसढा, महापउमे णिग्गते, धम्मं सौच्चा जं णवरं देवाणु० पौंडरीवं कुमारं रज्जे ठवेमि, अहासु०, एवं जाब पोंडरीए राया जाते जाव विहरति । तएणं से कंडराए कुमारे जुबराया जाते, तरणं से महापउमे राया पुंडरीय रायं आपुच्छति, तए णं से पुंडरीए एवं जहा ओदायणां, णवरं चोदस पुब्वाई अहिज्जति, बहूहिं चतुत्थछट्ट बहुई यासाई सामनं मासियाए सट्ठि भचा जाब सिद्धे । अन्नया ते थेरा पुण्यापुवि जाव पुंडरिगिणीए समोसढा, परिसा निग्गया, तए णं से पुंडरीए राया कंडरिएणं जुगरन्ना सद्धि इमीसे कहाए लट्ठे समाणे हड्डे जाव गते, धम्मकहा, जाव से पुंडरीए सावगधम्मं पडिवण्णे जाव पडिगते, सावए जाते। तए णं से कंडरीए जुवराया धराणं धम्मं सोच्चा हट्टे जाव जहेदं तुन्भे वदह ज णवरं देवाणु ० ! पुंडरीयं रायं आपुच्छामि, तरणं जाव पब्वयामि, अहासुहं०, तरणं से कंडरीए जाव थेरं णमंसति णमंसित्ता अंतियाओ पडिनिक्खमति २ तामेव चाउघंटं आसरहं दुरूहति २ जहा जमाली तहेब जाव पच्चोरुहति, जेणेव पुंडरीए राया तेणेव उवागच्छति, करतल जाव पुंडरीयं एवं वयासीएवं खलु मए देवाणु थेराणं जाव धम्मे णिसंते, सेवि य मे इच्छिते पडिच्छिते अभिरुतिते, तए णं अहं देवाणु०! संसारभउजग्गे भीते जम्मणमरणाणं, इच्छामि णं तुज्झेहिं अन्भणुष्णाते समाणे घेराणं जाव पव्वतित्तएत्ति, तरणं से पुंडरीए कंडरीयं एवं वयासी माणं तुमं देवाणु इयाणि थेराण जाव पव्वयाहि, अहं णं तुमं महता महता रायाभिसेगेणं अभिसिंचिस्सामि, तएवं से
वज्रस्वामी - कथानक मध्ये पुंडरिक कंडरिक कथानक वर्णयते
(93)
वज्रस्वाम्य धिकारः
॥ ३८४ ॥