________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
चूौँ
।
सत्राक
आवश्यक लैजो अट्ठावयं विलग्गति चेतियाणि य वंदति धरणिगोयरो सो तेणेव भवग्गहणेणं सिझति, ताहे सामी तस्स चित्तं जाणति ताव-|
साण य संबोहणयं, एयस्सवि थिरता मविस्सतित्ति दोवि कताणि, एयस्सवि पच्चतो, तेवि संयुजिास्सतित्ति, सोऽवि सामि आ-वज्रस्वाम्यउपोद्घात ४ पुच्छति अहावयं जामित्ति, तत्थ भगवता भीणतो-वच्च अट्ठावर्य चेतियाणं बंदओ, तएण भगवं हट्टतुट्ठो वंदित्ता गतो, तत्थ य&धिकारः नियुक्ती अट्ठापदे जणवाद सोऊण तिनि ताबसा पंचपंचसयपरिवारा पत्तेयं ते अट्ठावयं विलग्गामोत्ति तत्थ किलिस्संति, कोडिनो दियो ॥३८३॥
सेवालो, जो कोडिनो सो चउत्थं २ काऊण पच्छा मूलं कंदाणि आहारेति सचिचाणि, सो पढम मेहलं विलग्गो, दिनो छटुंछडेणं काऊण परिसडितपंडुपत्ताणि आहारेति, सो वितिय मेहलं विलग्गो, सेवालो अट्ठमं काऊण जो सेवालो सयंमतेल्लो तं आहा
रोति, सो ततियं मेहलं विलग्गो, एवं तेवि ताव किलिस्सति । भगवं च गोयमं ओरालसरीरं हुतवहतडिततडियतरुणरविकिरण3 सरिसतेयं एज्जत पेच्छंति, ते भणंति-एस किर एत्थ थुल्लो समणो विलग्गिहिति ?, जं अम्हे महातवस्सी मुक्खा भुक्खा ण: लतरामो विलग्गित, भगवं च गोयमे जंघाचारणलद्धीए संतुलूतापुडगंपि णीसाए उप्पयति, जाव ते पलोएंति, एस आगतोत्ति २16
एसो अईसणं गतोत्ति, ताहे ते विम्हिता जाता पसंसति, अच्छति य पलोएंता जदि ओतरति ता एयस्स वयं सीसा, एवं ते पडिच्छता अच्छति, सामीवि चेतियाई वंदित्ता उत्तरपुच्छिमे दिसीभागे पुढविसिलापट्टए तुयट्टो, असोगवरपादवस्स अहे तं ४ रयणि वासाए उवगतो।। इतो य सकस्स लोयपालो वेसमणो, सोवि अट्ठापदं चेतियवंदओ एति, सो चेतियाणि वंदिता गोयम-18 सामी वंदति, ताहे सो धम्म कहेति, भगवं अणगारगुणे परिकहेतुं पवतो, अंताहारा पंताहारा एवं बति जहा दसनभदकहाणगे|
४ ॥३८॥ अणगारखनगे, बेसमणो चितेति-एस भगवं एरिसे साधुगुणे वन्नति, अप्पणो य साइमा सरीरसुकुमारता, एरिसा देवाणवि
दीप अनुक्रम
RECORE
(92)