SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं मूलं - /गाथा-], नियुक्ति : [७६४/७६४], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत R सत्राक आवश्यक चूर्णी उपोद्घात नियुक्ती ॥३८२॥ तुम्भे इह मेढी पमाणं तहा पव्वतियस्सवि, ताहे गागली कंपिल्लाओ सद्दावेऊण पट्टो बद्धो, अभिसिचो, राया जायो, तस्स माया वजस्वाम्य| कपिल्लपुरे णगरे दिमिया पिढरस्स, तेण ततो सहावितो, सो पुण तेसिं दो सिबियाओ कारेइ, जाव ते पब्बतिया, सा भगिणी धिकार: समणावासिया जाता । तए णं ते समणा होतगा एकारस अंगा अहिज्जिता, ततेणं समणे भगवे महावीरे यहिता जणवयविहारं विहरति । तेणं कालेणं २ रायगि गगरं, रायगिहे समोसढो, ताहे सामी पुणो निग्गओ चंप पधावितो, ताहे सालमहासाला सामि आपुच्छति-अम्हे पिट्टीचंपं बच्चामो, जति णाम ताण कोऽपि बुझेज्जा, सम्मच वा लभेज्जा', सामीवि जाणति जहा ताणि संयुज्झीहिंति, ताहे सामिणा गोयमसामी से बितिज्जओ दिनो, सामी चंपं गतो, तत्थ समोसरणं, गागली पिढरो जसवती य निग्गयाणि, भगवं धर्म कहेति, ताणि धम्म सोऊण संविग्गाणि, ताहे गागली भणति-जं णवरं अम्मापियरो आपुच्छामि जेडपुत्तं च रज्जे ठवेमि, ताणि आपुच्छिताणि भणंति-जदि तुम संसारभयुब्बिग्गो अम्हेवि, ताहे से पुत्तं रज्जे ठावेचा अम्मापितीहिं सह पब्बतितो, गोयमसामी ताणि घेत्तूर्ण चंप वच्चति, तेसि सालमहासालाणं पंथ वच्चताणं हरिसो जातो-जाहे (जहा) | संसारं उत्तारियाणि, एवं तेसि सुभेणं अज्झवसाणेणं केवलगाणं उप्पन, इतरेसिपि चिन्ता जाता जहा अम्हे एतेहिं रज्जे ठविताणि | संसारा मोइताणि, एवं चिंतेंताणं सुभेण अज्झवसाणेणं तिण्हवि केवलणाणं उप्पन्न, एवं ताणि उप्पननाणाणि चंप गयाणि, सामी पयाहिणं करेमाणाणि तित्थं णमिऊग केवलपरिसं पधाविताणि, गायमसामीवि भगवं वैदिऊण तिक्खुत्तो पादेसु पडितो उहितो ॥३८२॥ भणति-कहिं बच्चह ? एह वित्थकर बंदह, ताहे सामी भणति-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति, संवेग च गतो, तत्थ गोयमसामिस्स संका जाता-माऽहं ण सिज्झिज्जामित्ति, एवं च गोयमसामी चिनति । इतो य देवाण संलाचो बट्टति दीप अनुक्रम SARSON IPL (91)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy