________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [७६१/७६१], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूणों
सूत्रांक
AAR
प्पा साइप्पसाहा सुदुममेदा, उक्तं च-ववहारेणऽत्थपची अणप्पितणये अ तुच्छमासाए । मूढणयअगमिएण य कालेण य कालिया
नयाआवश्यक नेयं ||१|| जत्थबि होज्ज तत्थवि तिहिं आदिल्लहिं नतेहिं, किं कारण तिहिं अहिगारो, किं नयविरहितं णो अरिथ', उच्यते
धिकार: णस्थि णतेहि विहणं॥ ८-३९ ।। ७६१ ॥ किन्न परूविज्जति ?, उच्यतेउपोद्घात
मूढणइयं सुतं ।। ८-३९ ॥ ७६२ ॥ जेण तताइयं दव्वं ण भवाति, कहं. , जेण णिच्चवादे अनियुक्तत्वप्रसंगः, अणि-II नियक्ती चबादे वैफल्यं भवति, तेण ते भन्नति य न भन्नति य, तेण मृढणतियं जेण य मुशति पन्नवतो एतेहिं सबेहि समोतारे, ताण3
| सकतित्ति भणित होति, जदा पूर आसि तदा एगमि अणुतोगे चत्तारिवि परूविज्जाईतया, पुहुत्ते कते समाणे पत्तेयं २ मासि॥३८॥
ज्जति ते अत्था, ततो तु बोच्छिन्ना, चरणे सेसा तित्रिविण भासिज्जंति, एवं सेसमुवि । कदा पुण पुहुत्तं जातं ? केच्चिरं वा
कालं अपहुचं आसि ? जाव अज्जवइरा ताव अपुहुतं आसि, तेसिं आरती पुहुनं जातं, जहा-इमं कालियं, इमो धम्मो, इमं| ८. गणित, इमं दवियं, को पुण अज्जवइरो जीम अपहत्तमासि जेण य कारणेण पुहुने कतमिति इच्छामि तेसिं अज्जवतिराणं उट्ठागणपारियाणियं सोतु, किह पुहुतं जातं ।। ट्र तुंचवणसंनिवेसा॥ ८-४१७६४ ॥ पुरवभवे सकस देवरमो येसमणस्स सामाणिो आसि, इतो य बद्धमाणसामी। तेणं कालेणं तेणे समएणं पिडिपाणाम णगरी, तत्थ सालो राया, महासालो जुवराया, सेसि सालमहासालार्ण भगिणी जसवती, II
॥३८१५ 15 तीसे पीढरो भत्तारो, जसवतीए अत्तओ पिढरपुत्तो गागली णाम कुमारी, सामी समोसढो सुभूमिभागे, सालो निग्गतो, धर्म
सोच्चा जं नवरं महासाल रज्जे ठायेमि, सो अतिगतो, तेण आपुच्छितो महासालोवि भणति- अहपि संसारभतुग्विग्गो जहाना
दीप अनुक्रम
ॐद्ध
अथ वज़स्वामि कथानक आरभ्यते
(90)