________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
श्री धणगिरी य आपुच्छति जहा सण्णायगाणि पेच्छामोत्ति संदिसावेति, सउणेण वाहरितं, आयरिएहि भणित- महंतो लाभो अज्ज, वजस्वाम्यआवश्यक सचित्तं वा आचित्तं वा लभह सव्यं लएह, ते गता, उक्सग्गिज्जितुमारद्धा, अण्णाहिं महिलाहि भण्णति- एतेसि दारगं उक्वेहि सकार चूर्णों तो कहिं नेहिति ?, पच्छा ताए भणित-मए एचतियं कालं संगोवितो एचाहे तुम संगोवेहि, ताहे तेण भाणित-मा पच्छाणुत-| पाता पिहिसि, ताहे सक्खी काऊण गहितो छम्मासिओ, ताहे तेण चोलपट्टएण पत्ताबंधितो, न रोवति, जाणति सण्णी, ताहे तेसु अति
तेसु आयरिएहिं भाणं मरियंति हत्थो पसारितो, दिण्णो, हत्थो भूमि पत्तो, भणति- अज्जो ! णज्जति चहरंति, जाव मुक्कं पेच्छति ॥३९१॥ देवकुमारोवमं दारगं, भणति-सारक्खेह दारगं एतं, पवयणस्स आहारो एसत्ति, तत्थ से बहरोच्चेव णामं कतं । ताहे संजतीणं
दिण्णो, तासि सेज्जातरकुले सेज्जातराणि जाहे अप्पणगाणं चेडरूवाणं पीहगं वा पहाणं वा मद्दणं वा करेन्ति ताहे पुव्वं तस्स देंति, जाहे उच्चाराती आयरति ताहे आगार करेति, रुयति वा, एवं संवङ्गति, फासुपपडोयारो तेसि इडो, साधूवि बाहिं विहरति ।
ताहे सा गंदा पमग्गिता, ताओ निक्खेवोति ण देन्ति, सा आगता २ थर्ण देति, एवं तिवरिसो जातो, अण्णदासाधू विह-13 द्र रेन्ता आगता, तत्थ राउले ववहारी जातो, सो भणति-ममेताए दिण्णओ, णगरं नंदाए पक्खितं, ताहे बहाणि खेलणगाणि कताणि,
एवं रणो पासे यबहारच्छेदो, तत्थ पुब्बाहुत्तो राया, दक्खिणओ संघो, सयणपरिजणो वामगपासे गरबतिस्स, तत्थ राया 3 मणति- मम कतत्थे तुन्भे, जत्तो चेडो बयति तस्स भवतु, तेहिं पडिस्सुतं, को पढम वाहिरउ, पुरिसातीयो धम्मत्ति पुरिसो
बाहरतु, णगरजणी आइ- एतसि संचितओ, माता सदावेउ, अविय माता दुक्करकारिया, पुणो य पेलवसत्ता, तम्हा एसा चेवटू
SEARSA%ERESTHA
दीप अनुक्रम
+BERREARS
(100)