________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सुत्रांक
31 पढम बाहरतु, ताहे सा आसहत्थिरहउसभएहिं मणिकणगरतणचिचेहिं बाललोभणएहि य भणइ-अवलोएह ता बइरसामी., ताहे जस्वाम्यआवश्यक पद पलोएन्तो अच्छति, जाणति- जह संघ अवमण्णामि तो दीहो संसारो, अवि य-एसावि पच्यइस्सति, एवं तिण्णि वारे वाहरितो
धिकारः चूर्णी
Aण एति ताहे पिता भणति- जइ सि कतब्बवसाओ धम्मज्झयभूसियं इमं वइर। गेह लहुं रयहरण कम्मरयपमज्जणं धीर ! ॥॥ नियता ताहे तुरितं गतूणं गहितं, लोगो भणति-जयति धम्मो, उक्कुडिसीहणातो य कतो, ताहे माता चिंतेति- मम भत्ता पब्बइतो, भाता
द्रपुत्तो य, अहं किं अच्छामि ?, एवं सावि पवइता। ॥३९२॥
.ताहे साधणीण चेव पासे अच्छति, तेण तासिं पासिं एकारस अंगाणि कण्हाहाडेण गहिताणि, पदाणुसारी सो भगवं, ताहे | अट्ठवासओ संजतिपडिस्सताओ निकालिओ, ताहे उज्जेणिं गतो । तत्थ आयरियाणं पासे अच्छति, ताहे तत्थ य अहोधारं वासं पडति, ते य से जंभगा तेण अंतेण बोलेन्ता पेच्छंति, ताहे परिक्षानिमित्तं ओतिण्णा, वाणियगरूवेण अल्लद्देत्ता उवक्खडंति, सिद्धे निमंतेन्ति, ताहे पट्ठितो जाव कणगफुसितमत्थि ताहे पडिनियत्तेति, ताहे ठाति, पुणो सद्दावेंति, एवं(तिनि वारे) करंति, ताहे भगवं उवउत्तो-दब्बओ४, दबतो फुसफलादी खत्ततो उज्जेणी कालता पाउसो भावतो ओसकणातिसकणा हदुतुहा य, ताहे णेच्छ|ति, देवा तुट्ठा भणेति-तुम दठ्ठमागता, पच्छा वेउब्वियं वेज्जं देति । पुणरवि अण्णदा जेह्रमासे घतपुण्णेहि सण्णाणिग्गतं
IRT॥३९२॥ दतत्थवि निमंति, तत्थवि उवओगो-दबतो, तेहिं गभगामिणी बिज्जा दिण्णा, एवं सो विहरति । नाणि य पदाणुसारिणा
गहियाणि अंगाणि इह संजताण भूले घिरतराणि जावाणि, तत्थवि जो अज्झाति उवरिल्लं पुन्यगतं तंषि सव्वं पुथ्वगतं गेहति,
ॐ555545
दीप अनुक्रम
(101)