________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७५६/७५६-७५८], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
नयाधिकारः
सत्राक
॥३७९॥
आवश्यक
अवस्तुतेत्यर्थः । एवमभिरूढेनामिहिते आहवंभूतः यथा घट इत्युक्त कुट इत्यवस्तु, एवं घट इत्युक्त यदा न चेष्टते तदान घटो, चोय दैवासी चेष्टते तदैव घटः, 'घट चेष्टाया' मितिकृत्या, एवं यदैव पुरै दारयति तदैव पुरंदरः, नान्यदा, मा भूत्सर्वपुरंदरप्रसंग उपोद्यात | इति । बंजणमत्थ तदुभयं एवंभूतो विसेसेतित्ति, इदमुक्तं भवति-व्यंजनं विशेषयति, एवं अर्थ, तदुभयं च । तत्र व्यंजन नियुक्ती | यथा-घटशब्दः तदैव व्यंजनं यदैव विशिष्टचेष्टावन्तमर्थ व्यनक्ति, अन्यदा त्वव्यंजनम् अवस्त्विति, अतिप्रसंगान , तथा अर्थ विशे
षयति, यथा-यदैव विशिष्टचेष्टायानर्थस्तदैव घटः, अन्यदा स्वघटो, अबस्त्वित्यातिप्रसंगादेव, तथा तदुभयं शब्दमर्थेन विशेषयत्यर्थ च शब्देन, यथा यदैव योपिन्मस्तकव्यवस्थितो जलाइरणादिचेष्टावानर्थों घटशब्देन व्यज्यते तदैवासौ घटः, तब्यंजकच
शब्दः, अन्यदा तु वस्त्वंतरस्येव चेष्टाऽयोगादघटत्वं, तवनेश्राव्यंजकत्वमवस्तुत्वमिति नयसमासार्थः । एवमेते सप्त नयाः, |किमर्थ मूलग्रहण इति चेत् ? उच्यते-भेदोपप्रदर्शनार्थ, को भेदः, भमति___एकेको य सयविहो० ॥८-३६ ।। ७५९ ।। एकेको शतभेद इति सप्त शतानीति, बितिओऽविय आदेसो पंच सया, नणु| किमिति?, तित्रिवि सद्दनया एगो चेव, तेण पंच सया, णेगमसंगहववहारउज्जुसुयसदा । एत्थ उदाहरण-एत्थ एक्केको उ सयभेद इति पंच सया। अपिचसद्दादबावि आदेसो, जहा छ मूलनया, णेगमो दुविहो-संगहितोय असंगहितो य, संगहितो असंगहं पविट्ठो, असंगहितो ववहारं पविट्ठो, एकेको य सयविहो, एवं छस्सया । अहवा चत्तारि मूलनया, नेगमा संगहितो संगहे पविड्डो, असंगहितो असंगह, तेण संगह ववहार उज्जुसुय सद्दा चत्तारि णया । तेवि भज्जमाणा एकेको सयविहो, एवं चत्वारि नयसया । अहवा दो मूलनया दव्याडिओ य पज्जवहितो य, एकेको सयविहो, एवं दो णयसया । अहया दो नया चावहारिओ गच्छतितो
दीप अनुक्रम
४
॥३७९॥
(88)