________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७५६/७५६-७५८], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
धिकार
प्रत सत्राक
उपोद्घाता नियुक्ती
स्वयण-संगहभणण, एवं समासतो ब्रुचते तद्विदा, किमुक्तं भवति -सामान्यार्थावधारणं विशेषार्थावधारणं वा, यदुक्तं तत्र || नयाआवश्यक | सामान्यविशेषयोरपृथक्त्यात् सामान्यस्यैवावधारणे विशेषस्य तदंतर्भूतस्यावधारणमेवेति सामान्यमेव संगृह्णाति संग्रहवचनं, यथा चूर्णी | पूर्वाभिहितः अनेकप्रकारोऽपि घटः मानादिभेदेवि पटसामान्यान्तर्भूत इत्यभिन्न इति ।
बच्चति विणिच्छियत्थं यवहारो सब्बदब्बसु । सामान्येन-घटत्वमात्रेण संव्यवहतुं न शक्यत इति विनिश्चयार्थ |
ब्रजति व्यवहारः, अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयः विनिश्रयः-निःसामान्यभावः तन्निमित्रं ब्रजति गच्छति सर्वद्र॥३७८॥1व्यविषये, विशेषमात्राबलंबी व्यवहार इत्यर्थः, यथा घटमानयेत्युक्ते न ज्ञायते कतमो घट इति निश्चयः क्रियते, सौवर्ण राजतं 12
वा इत्यादि भाव्य । एवं व्यवहारेणाक्ते सत्याह ऋजुमत्र:-यथा सामान्येन न शक्यते संव्यवहाँ तथाऽतीतेन भनेन अनागतेन | वा अनुत्पन्नेन इति । परचुप्पन्नग्गाही उज्जुसुतोत्ति वर्तमानमेव गृह्णातीत्यर्थः । एवं ऋजुसत्रण स्वमते ख्यापिते आह शब्द:यथाऽतीतानागताभ्यां न शक्यते संव्यवहतु तथा नामस्थापनाद्रध्यलिंगवचनभिन्नघटैन संव्यवहारः शक्यते कर्तुमिति, तत्र | लिंगभित्रो यथा तटस्तटी तटमिति, वचनभित्रो यथा आपो जलमिति, अतः इच्छति विससिततरं पच्चुप्पण्णं णपो सदो-४
ति, किमुक्तं भवति ? वर्तमानेनापि भावघटनेव लिंगवचनाभिन संव्यवहारः प्रवर्तत इत्येवभूतो भावघटः प्रमाणं, स तु घटना 13 कुंभो विति । एवं तेनाप्यभिहिते आह समभिरूढः यथा नामादिघटन शक्यते संव्यवहतुं तथा घट इत्युक्ते न फुटे संप्रत्यय
भिन्नप्रवृत्तिनिमित्तत्वात् , ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादस्तत्र संक्रांतिः कृता भवति, एवं च वत्थूओ संकमणं होति अवत्थू णये समभिरूढेत्ति, सर्वधर्माणां नियतस्वभावत्वादन्यत्र संक्रांत्योभयस्वभावापगमती
दीप अनुक्रम
SAXE
॥३७८
अत्र 'नय अधिकारः कथयते
(87)