________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७५०/७५०-७५५], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
खतियो अणुप्पत्तिलक्षणो, खतोबसमितो मसिलक्खणो, परिणामितो परिणामलक्षणो, सनिवातितो संजोगलक्षणो, सामातिय -II पडच भावलक्षणं भनति, अहवापि भावलक्खणं चतुविहं सहहणमादीति, संजहा-सदहणलक्षणं जाणणालक्खणं विरतिल-II लक्षणचूणी खणं विरताविरतिलक्खणं, सद्दहानलक्षणं सम्मत्तसामाइयं जाणणालक्षणं सुतसामातियं विरतिलकखणं चरित्तसा०४ नयाश्च उपोद्घात विरताविरतिलक्षणं चरित्ताचरित्तसामाइयं, तित्थगरा एवं चउलक्षणसंजुतं सामाइयं परिकहति । तेऽवि गोयमसामिप्पभितयो। नियुक्ती जम्हा चतुलक्षणसंजत्तमेव तित्थकरो भासति तेण तहेव निसामेति । लक्खणं गतं ॥ ॥३७७॥181 इयाणि नए समोतारणा, नयंतीति नया, वत्थुतत्तं जहा अवचोहगोयरं पावयंतित्ति, अन्ने भणंति-नयंतीति नयाः कारगाः
दाव्यंजगाः प्रकाशका इत्यर्थः, ते य सत्त-णेगमो संगहो बवहारो उज्जुसुतो सो समभिरूढो एवंभूतो य । एतेसि लक्षणं विभासि
तब्ब, तत्थ णेगेहिं माणेहि मिणतिति गमो, ण एगगमो णिरुचविहाणेण, माणति वा परिच्छेदोत्ति वा गहणपगारोचि वा एगट्ठा, मिणतित्ति या परच्छिंदवित्ति वा गिण्हतित्ति वा एगट्ठा, सामन्त्रमणेगप्पगारं बिसेस वा अणेगप्पगार जेण गमेति एत्य पत्थयवसहिपएसदिङतेहिं तेण गमो, घटदिहतेण वा, जहा-घटो णामट्ठवणादब्वभावभेदभिन्नो वत्थुपरिणामो पृथुबुनोदराधा-ल
कारो सौवर्णः मार्तिकः पाटलिपुत्रीयः वासंतकः पीतः कृष्णश्चेत्येवमादि भाष्यं । 8 संगहितपिडितत्धं०॥ ८.३३ ।। ७५६ ॥ समस्तो गृहीता-उपात्तः संगहीतः, कथं, पिंडितः संमीलिता क्रोडीकता ॥२७॥
अभेदीकृतः सामान्यीकृत इत्यर्थः, कोऽसौ ?-अर्यत इत्यर्थः, संगहितो पिंडितो अत्यो जमेतं संगहितपिडितत्थं । किं तं -संग
दीप अनुक्रम
RECAUSESSALSA Rit
(86)