________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७५०/७५०-७५५], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
लक्षणद्वार
प्रत
दीप अनुक्रम
परमाणुपोग्गले परमाणुपोग्गलस्स दवतो णाणा, अन्नदवणाणची परमाणुपोग्गले दुपदेसियादीण दव्वतो नाणा, एवं दुपदेसि- आवश्यक याणवि भावेयव्यं, एवं खेचओ एगपदेसोगाढादीणा, कालओ एगसमयहितीगादीणा, भावओ एगगुणकालगादीणा तन्माणत्ती
IWI अभदबजाणती य भावेयब्बाअग्ने भणंति-तब्बणाणती जहा परमाणुपोग्गले परमाणुपोग्गलस्स, (अण्ण) दश्वतो अणाणची परमाणुनियक्तोपोग्गले परमाणुपोग्गलवतिरित्तस्स, दबतो गाणचीअणाणत्तिउभयादेसेणं अवत्तव्यं, एवं दुषएसियादि जाब दसपदेसितो तिधा
ह भाणियव्यो, एवं तुल्लअसंखेज्जपदसिओ, एवं तुल्लअणतपदेसिओ उ, खेसतो एगपदेसोगाढे पोग्गले एगपदेसोगाढवतिरित्तस्स
पोग्गलस्स खेत्तओ णाणशी एवं जाव तुल्लअसंखेज्जपएसोगादेत्ति, एवं कालतोपि भाणियवं, भावतो एगगुणकालगादी, जं से 8 णाण सा से णाणची, जं से अणाणत्तं सा से अनाणत्तीति ।
निमिचलक्षण अटुंगमहानिमित्त, जहा- भोमुप्पातं सुविणंतालक्खं अंग सरं लक्खणं बंजणं, उप्पादलक्षणं अप्पितववहारितं अणप्पियववहारियं, अप्पियवबहारियंति वा विसेसादिट्ठति वा एगट्ठा, तविवरीतमियर, तत्थ अप्पितं जहा पढमसमयसिद्धो सिद्धत्तणेण उप्पनो, अणप्पितो जो जेण भावेण उप्पभो। विगतिलक्खणं दुबिह-अप्पितवय० अणप्पि०, अप्पियं जहा ६ चरिमसमयभवसिद्धिओ भवसिद्धियत्तणेणं विगतो, अणप्पितं जो जेण भावेण विगतो। बीरियलक्षण, वैरियति वा सामत्थंति वा है सनीति वा एगट्ठा, जहा वायामलक्षणो जीवो, तेसु तेसु भावसु यस्मादुत्पद्यते, विरियंति बलं जीवस्स लक्खणं, जं च जस्स
सामत्थं दय्यस्स चित्तरूवं जहा विरियं महोसहादीणति । भावलक्षणं छविह-उदतितो उदयलक्खणो, उवसामितो उपसमलक्षणो,
॥३७६||
(85)