________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७५०/७५०-७५५], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
दसवो, एस चितिओ पगारो सामणलक्समस्स । आगारलक्खणं अणेगविहं गंतुमागारं देति भोत्तुमागारं देति सोत्तुमागारं देति,
प लक्षणद्वार आवश्यक वक्तुं द्रष्टुमित्यादि, कई गंतुं -अवलोयणा दिसाण वियंभणं साडगस्स संठवणा । आसणसिदिलीकरणं पट्टितलिंगाणि चचारि चूणा ॥१॥ भो तुं-निज्झाति मायणविधि बदणं पस्संदते य से बहुसो । दिट्ठीय भमति तत्थेव परति छायस्स (बुभुक्षितस्य) लिंगाणि
पावडू ॥१॥ रसण वा विक्रियते तताहु वा पुलोएति । सोनु जहा 'ओहीरते य णिहाति तस्सविय सइयकामयंतस्स । दुहियस्स नियुक्ती
है ओमिलाइ मज्झत्य वीयरामस्स ॥१॥ द्रष्टुं जहा- आगारेहिं सुमो गाणावन्नेहिं चक्खुरागेहिं । जणमणुरत्तविरत्तं पहङ्कचित्तं च ॥३७५॥ दुटुं च ॥१॥ आकाररिंगतै वैः, क्रियाभिर्भाषितेन च । नेत्रवक्त्रविकारैश्व, गृह्यतेऽन्तर्गतं मनः॥ २॥ अच्छीणि चेव जाणंति.
॥ ३ ॥ रुद्रुस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायति गंतुमणस्सुस्मुया होति ॥ ४॥ गंतुं पडिआमतलक्खणं चउबिह-पुरतो वाहतं पच्छतो वाहतं दुहतो वाहतं दुहतो अवाहतं, पुरतो बाहतं जहा- जीवे भंते ! नेरतिते ! नेरतिते |
जीवे?, गोयमा ! जीवे सिया नेरतिते सिय अनेरतिते नेरतिते पुण नियमा जीये। पच्छतो बाहयं जहा 'जीवति भंते ! जीवे ? जीये टू जीवति ?, गोपमा! जीवति ता नियमा जीवे, जीवे पुण सिय जीवति सिय नो जीवति', दुहओ वाहयं जहा 'भवसिद्धिए गं
भंते ! नेरतिते ? नेरइए भवसिद्धिए?, गोयमा ! भवसिद्धिए सिय नेरतिते सिय अनेरतिते, नेरतितेऽवि सिय भवासद्धिए सिम अभव 18 सिद्धिते, दुहतो अव्याहतं जहा-जीवे मंते ! जीवे?,जीचे जीवे', गोयमा !जीवे नियमा जीवे, किमुक्तं भवति-जीव उपयोगा, उपयो-18॥३७५५ दिगोऽपि जीवाणाणचीलक्षणं चउबिह, दब्बतो ४, दवणाणती दुबिहा-तइवणाणती अन्नदवणाणची य, तथ्वणाणची जहा
दीप अनुक्रम
(84)