________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७२९/७२९-७३३], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
श्री
एत्थ कतरेण अधिकारो, एत्थ पमाणकालेण अधिकारी, तत्थवि दिवसपमाणकालेण, तत्थवि पढमपोरुसीए मासितं,15 चूर्णी
दिएस तुसहत्थो, भावकालेवि सति तेणं खतोवसमिएण य अधिकारो, सेसाण विकोवणडाए मणिताणिति ।। इयाणि खेरी, क्षितो त्राणं उपोद्घात
क्षेत्र, तं चउबिह- नामस्थापने पूर्ववत् । दव्वखेत महसेणवणुज्जाणे, भावखे गणधरा नियुक्ती ___वहसाहसुद्ध०॥८-११।७३४।। खइयम्मिः ॥८-१२||७३५।। तं कह गहित गोयमसामिणा ?, तिविह(तीहिं) निसज्जाहिर
द्रचोदस पुत्वाणि उप्पादिताणि । निसज्जा णाम पणिवतिऊण जा पुच्छा । किं च वागरेति भगवं? 'उप्पने विगते धुर्वे', एताओ II ॥३७०॥
तिमि निसज्जाओ, उप्पन्नेत्ति जे उप्पनिमा भावा ते उवागच्छंति, विगतेत्ति जे विगतिस्सभावा ते विगच्छंति, धुवा जे अविणासम्मिणो, सेसाण अणियता णिसज्जा, ते य ताणि पुच्छिऊण एगतमं ते सुत्तं करेति जारिसं जहा भणित । ततो भगवं अणु मणसी करेति, ताहे सको वारनामे थाले दिवगंधगंधिकाणि चुनाणि छोढण सामि उवगतो, ताहे सामी सीहासणाओ उड्डेचार पडिपुण्णमृद्धि केसराणं गेण्हति, ताहे गोयमसामीप्पमुहा एकारसाव गणहरा तीसी ओणता परिवाडीए ठायंति, ताहे देवा आउ- ३७०।। ज्जगीयसहं निरंभति, पुवं तित्थं गोयमसामिस्स दब्वेहिं पज्जबेहि अणुजाणामिति चुम्माणि सीसे छुभति, ततो देवताणिवि
चुन्नवास पुष्फवासं च वासंति, गणं च सुहम्मसामिस्स धुरे ठावेता ण अणुजाणति । एवं सामातियं गोयमसामिस्स अणंतरणिलागतं, सेस परंपराए । एवं सामातियं निग्गत, खेत्तत्तिदारं गतं । इयाणिं पुरिसेत्ति दारं । पुरै नाम सरीरं, पुरे शयनात् पुरुषा,
तस्स दसपिहो निक्खेवो । णामढवणाओ गताओ।
दीप अनुक्रम
ICC
ला
(79)