________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 मूलं [- /गाथा -1, निर्युक्तिः ७२९/२९-३३ आयं [१२३...]]
अध्ययनं H.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती
।।३६९ ।।
समा चैव भवति, हंता अस्थि, कया णं भंते! दिवसा य रातीतो यसमा नेव भवंति ?, सुदंसणा ! चत्तासोपुनिमासु णं एत्थ णं दिवसा य रातीओ यसमा चैव भवति, पन्नरसमुने दिवसे पश्नरसमुहुत्ता राती भवति चतुभागमुहुत्त भागुणा चउमुहुत्ता दिवसस्स वा राती वा पोरुसी भवति । सेत पमाणकाळे । एवं जहा महावले सवं ॥ कालो जो कालतो वमो, भावका छन् भावाणं जस्स जस्स जो कालो ठितिविसेसो पज्जवा सा, एसो वा एगगुणकालमादी, तत्थ ओदतितो अत्थेगतितो अणादीओ अपज्जवसितो, अत्थेगतितो अणादीतो सपज्जवसितो, अत्थेगतितो सादीओ सपज्जवसितो य, खतितो सादीओ अपज्जवसितो, णवरं दाणादिलद्विपणयं चरितं च सादीओ सपज्जबसिदो, खतोवसमिओ जहा उदयितो, पारिणामिओ दुविहो- सादीओ वा सपज्जवसिओ पुग्गलस्थिकावादी, अणादयो वा अपज्जवसितो आगासादी, एत्थ जा जस्स भावस्स संचिट्टणाठिती अंतरं वा सो भावकालो, अहवा णाणदंसणचरितणं जो कालो सो भावकालो, तत्थ उदयियो भावो अभवियाणं मिच्छादयो भावा अणादीया अपज्जवसिया, भवियाणं ते चैव मिच्छत्तादयो अणादीया सपज्जवसिया, बारगादी सादी सपज्जव०, उवसमिओ पुण उवसामगसेडिमादी पड़च्च सादी सपज्जवसितो, खइओ सम्मत्तणाणदंसणसिद्धत्चाई पटुच्च सादी अपज्जवसितो, खओवसमिओ णाणाई केवलबज्जा सादी सपज्जवसिता, मतिअन्नाण- सुयअन्नाणा भव्वाणं अणादी सपज्जवसिया, ताई चैव अभवाणं अणादी अपज्ज०, पारिणामिओ पोग्गलधम्मो सादी सपज्जय०, धम्माधम्मागासत्थिकाया पारिणामिएन भावेग अणादी अज्जप, एस भावकालो ।
(78)
क्षेत्रद्वारे महासेन वने सूत्र
रचना
।।३६९।।