________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७२९/७२९-७३३], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
नियुक्ती
दीप अनुक्रम
18| रातीए वा पोरुसी भवति, जदाणं भंते ! उक्कोसिया अपंचममुहुना दिवसस्स वा रातीए वा पोरुसी भवति तदा ण कतिभाग-18 कालद्वार
मुहुत्तभागेण परिहायमाणी य २ जहमिता तिमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति?, जया वा जहनिया तिमहत्ता दिवचूणों
IPसस्स वा रातीए वा पोरुसी हवति तदा णं कतिभागमुहुत्तजोगणं परिवद्धमाणी य २ उपोसिया अड्डपंचममुहुचा दिवसस्स वा उपोद्घात
| रातीए वा पोरुसी भवति', सुदंसणा! जदाणं उक्कोसिया अपंचममुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति तदा गं बा-18
वीससयभागमुत्तमागेणं परिहायमाणी २ जहथिया तिमुहुना दिवसस्स वा रातीए या पोरुसी भवति, जया वा जहनिया ॥३६८|| | तिरहुत्ता दिवसस्स वा रातीए या पोरुसी भवति तया णं बावीससतभागमुहत्तभागेण परिवड्डमाणी २ उकोसिया अपंचममुहुत्ता
दिवसस्स राईए वा पोरुसी भवइ । कया णं भंते ! उकोसिया अपंचममुहुत्ता दिवसस्स वा रावीए वा पोरुसी भवति', कया वा जहष्णा तिमुहुत्ता दिवसस्स वा रातीए वा पोरुसी भवति', सुदसणा ! जया गं उकोसए अट्ठारसमुहुने दिवसे हवइ जहनिया दुवालसमुहत्ता राती हबइ तदा णं उकोसिया अडपंचममुहुत्ता दिवसस्म [पा रातीए वा ] पोरुसी भवति, जहनिया तिमहत्ता | रातीए पोरुसी भवति, जदा वा उकासिया अट्ठारसमुहुचा राती भवति जहण दुवालसमुहले दिवसे भवति तदा ण उकोसिता
अड्डपंचममुहुना रातीए पोरुसो भवति, जहनिया तिमुहुत्ता दिवसस्स पोरुसी भवति ।। कया णं भंते ! उकोसए अट्ठारसमुहुत्ते 10 दिवसे भवति ? जहनिया दुवालसमुहता राती भपति, कदा वा उकासिया अहारसमुहुत्ता राती भवति ? जहन्नए दुवालसमुहले 151 दिदिवसे भवति १, सुदंसणा! आसाढपुनिमाए उकोसए अट्ठारसमुहुने दिवसे मवति, जहनिया दुवालसमुहत्ता रादी भवति, पोस-18॥३६८॥
पुचिमाए णं उफोसिया अट्ठारसमुहत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । अस्थि ण भंते ! दिवसा य रातीतो य |
(77)