________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [७२५-७२६/७२५-७२६], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सुत्रांक
श्री लावीप्मार्थः, अणेगे विभागा होति जावतीएहिं आउयं विभागं देति । जो एगसि भाए वदृति तत्थ आलावतो, बे जीवे असंखज्जर आवश्यकामा पनि सम्बनिरुदो साउते सव्वमहतीए आउयधगद्वाए चरिमकालसमयसि बदमाणे जहनिय सो अपज्मचनिष्पति निषति. दशकाल - चूर्णी एसस्स भागस्स हेवा ण तरति आउयं मंघिउ, तेण य सवजीवाणं आउबंधो अणाभोगभिनिवित्तिओ, तेण सो अंतोमुहुत्तिओ का उपाघाताला आवलियाएबि अंतो । आह-जति आउयपंधो उवकामिज्जति तेण कयविपणासो अकयम्भागमो य होइ, कई ?, जेण वाससंघ नियुक्ती
| आउयं बद्धं, सो त सव्वं आउ न भुंजति जहा तेण कयविप्पणासो, तस्स य तत्थं मारिब्बए * आरओ मरति तेणं अकयम्भागमो ॥३६॥ भवति, एस यदि दोसो भवति तो णस्थि मोक्खो, मोक्षगयावि पडतु, उच्यते-नायमस्माकमुपालभः, एकोवि दोसो न
भवति, कई !, जेण तं सब वेदेति, कहं', पलालपट्टिदिद्रुतसाहणा, जहा पलालबट्टी हत्यसयदीहा अंते पलीविया चिरेण उम्झति, पाटिया तक्खणा व उज्नति, एसो से उवणतो, अहबा अग्गिकव्याधिनिदर्शनात फलपाचननिदर्शनाम्चेति । इयाणि देशकालकालः । देशकालो नाम प्रस्तावः । सो दुबिहा-पसस्थो अप्पसरथो
निम्मच्छियं महुं० ॥6--4/७२९॥ पसत्थो जहा मिक्खस्स कालो, सज्झायस्स तवस्स णाणादोणं वा । एवमादि ।। तत्थ
निघूमगं च गाम० ॥८-४७२८॥ महिलातित्थं णाम निवाणतडं । एस पसत्थो देसकालो । इयाणि कालकालो, कालकालो नाम मरणकालो, अने भणति-कालकस्य सत्त्वस्य कालधर्मणा संयोगो यः स कालकालो भवति । तत्थ कालकाले
कालेण कतो कालो ॥८-६७२९।। पमाणकालो दुविहो-दिवसप्पमाणकाले य रचिप्पमाणकाले य, चउपोरुसिये दिवसे चतुपोरुसिया राती भवति, उक्कोसिया अड्डपंचममुहुचा दिवसस्स वा रातीए वा पोरुसी भवति, जहनिया तिमुहुत्ता दिवसस्स वा
दीप अनुक्रम
४
॥३६७॥
अथ 'काल'द्वार वर्णनं आरभ्यते
(76)