________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2
आयं [१२३...]]]
अध्ययनं H
मूलं [- / गाथा-1, निर्युक्तिः [७२१-२६/७२५-७२६]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात निर्युक्तौ
॥३६६ ॥
नेव्वाण चरिमनिबंधं च उक्तिमार्ग २ महता २ सरेण कुडकुडकुदस्स परुनं जाव कालंतरेण अप्पसोगं जावं यापि होत्था । एवं अंतगडदसासु ॥ निमित्तं --
दंडकससत्थरज्जू ||८ -२|७२५ || मुत्तपुरिसनिरोहे ० ॥८-३।७२६ ॥ दंडेहिं ताव पिट्टितो जाव मतो, एवं निमित्तं, एवं सन्वत्थ विभासा । एतेहिं निमित्तेहिं वाघातो आउयस्स भवति, आहारे जो अतिबहुचेण मरति, तत्थ मरुएण दितो सो अट्ठारस चारा भुचा पच्छा लेण मतो। अन्नो अणहारेण मतो विसेण वा संजुत जो आहार भुजति । वेयणा अच्छिवेयणादी सीतादी वा परघातो विज्जुए वा तडीए वा पेलियस्स फासे जहा तयाविसेणं सप्पेर्ण छितेणं विसं चढति, जहां वा यंभदत्तस्स इत्थरयणं तंमि मते पुषेण भणितं मए सद्धिं भोगे जाहि तीए भणितं तरसि ण पत्तियति, ताहे तीए घोडतो आणाविओ, पट्टीए आलिद्धो, कसओ कार्ड गीतो जाव सब्बो गलितो, ताहे सुकक्खणं मतो, तहवि ण पत्तियत्ति, ताहे लोहपुरिसो आणीतो वाहे उबसन्तो जाब विलीणो । आणापाणुनिरोहेणं जहा बगलगादी। एस सत्तविहो आयुउवघातो । एवमादीहिं जे सोवकमा तेसिं आयुवाघातो भवति, सेसाणं ण उनकामिज्जति । के पुण सोबकमा निरुवकमा वा १, नेरइया देवा असंखज्जवासाउमा तिरिया मणुया य उत्तमपुरिसा चरिमसरीरति, सेसा भतिया, देवा णारया असंखेज्जवासाउया य छम्माससे साउथा आउमाणि बंधति, परभविआआणि सेसा तिभागसेसाउया निरुवकमा, जे ते सोवकमा ते सिया विभागसेसाउआ परमविआयुअं पकरेंति सिय तिभामतिभाग वसेाउजा सिअ विभाग ३ सेसाउआ पकति कोऽनयोः प्रतिविशेषः १, इमाणं संनिचयो तिब्बो इमाणं सो सिढिलो, सोवकमस्स उचवसमेतस्स आरद्धं जत्थ रुब्वा (च ) ति तत्थ ओयट्टिज्जति, निरुवकमेण अवस्सं तं ठाणं पावियच्वं । विभागो
अथ आयु:भेदाः वर्णयते
(75)
निमित्तैरायुर्वेदः
।। ३६६ ।।